SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३६ रञ्जन कुमार मोहवखोहविहिणो परिणामो अप्पणो हु समो । प्रवचनसार, १.७ १८. तद्यथापिपिल्वयनोवल्मीके मृता प्रत्यरता शयीतैवमेवेदं शरीरे शेते । सचक्षुरचक्षुरिव, सकर्णोअकर्ण इव सवागअवागिव समना अमना इव, सप्राणौप्राण इव इति च । शां. भा. ब्र. सू. १.१.४ १९. शंकरभाष्य, ४.४.१० २०. वही, १.१.४ २१. न तस्य प्राणा उत्क्रामन्ति अत्रैव समवलीयन्ते, विमुक्तश्च विमुच्यत, इत्यादिश्रुतेः । वेदान्तसार, २२६ २२. णट्ठट्ठकम्मदेहो लोयालोयस्स जाणओ दट्ठा । पुरिसायारो अप्पा सिद्धो झाएह लोयसिट्टरत्थो । बृहद्द्रव्यसंग्रह, ५१ २३. शंकरभाष्य गीता, २.१०, तै. उप. प. १.३ २४. ब्र. सू. शां. भा., २.१.११, ३.३.३२, शां. भा. गीता, १३.११ २५. सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । तत्त्वार्थसूत्र, १.१
SR No.006157
Book TitleParamarsh Jain Darshan Visheshank
Original Sutra AuthorN/A
Author
PublisherSavitribai Fule Pune Vishva Vidyalay
Publication Year2015
Total Pages172
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy