SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ ६३२] सिद्धान्तकौमुदी। द्वितेषु स्वार्थिक (सू ११०० ) व्रातः । कापोतपाक्यः । कफञ् । को जायन्यः । प्रामायन्यः । २०६७ आयुधजीविसङ्घायडू बाहीकेष्वब्राह्मणराजन्यात् । (५.३.११४) बाहीकेषु य प्रायुधजीविसङ्घस्तद्वाचिनः स्वार्थे न्यट् । तौः क्यः ? मालव्यः । टिक्वान्डीप । क्षौद्रकी । 'श्रायुध' इति किम्-मल्लाः । 'क्ष' इति किम्सम्राट । 'बाहीकेषु' किम्-शबराः । 'अब्राह्मण' इति केम्-गोपालकाः । सालङ्कयनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् । २०६८ वृकादेण्यम् । (५-३-११५) प्रायुधजीविसङ्घवाचकात्स्वार्थे । तरयः । 'आयुध' इति किम्-जातिविशेषान्मा भूत् । २०६६ दामन्यादित्रिगर्तधष्ठाच्छः । (५-३-११६ ) दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घपचिभ्यः स्वार्थे छः स्यात् । त्रिगतः षष्ठो वर्गो येषां ते विगतषष्ठाः । प्रसङ्गादुपादाय व्याख्यातम् । वात इति। उदाहरणसूचनमि म् । भारोद्वहनादिशरीरायासजीवनाद नानाजातीयानामनियतवृत्तीनां सङ्घो व्रातः। कागतपाक्य इति। कपोतान् पक्षिविशेषान् भक्षणाय पचतीति कपोतपाकः, स एव क पोतपास्यः । चेः कर्तरि घञ् , 'चजोः कु घिराण्यतोः' इति कुत्वम् । फजिति। उदाहरणसूचन. मिदम् । कौायन्य इति । 'गोत्रे कुञादिभ्यः-' इति च्फञ् । प्रायन्नादेशः । ततः स्वार्थे अनेन ज्यः । एवं ब्रानायन्यः । आयुधजीवि । बाहीकेविति । बाहीकाख्यग्रामविशेषेष्वित्यर्थः । क्षौद्रक्य इति। क्षुदको नाम कश्चिद युधजीविना बाहीकदेशवासिनां सङ्घः, स एव क्षौद्रक्यः। मालव्य इति । मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनां सङ्घः, स एव मालव्यः। टित्त्वाद् डीबिति । एवं च 'अस्त्रियाम्' इति नात्र संबध्यत इति भावः । तद्विशेषेति । व्याख्यानादिति भावः वृकाहेरायण । वृको नाम कश्चिदायुधजीविसंघः, स एव वाण्यः । आदिव द्वेः । रपरत्वम् । जातिविशेषादिति । वृको नाम कश्चिन्मनुष्यखादी चतुष्पाजातिविशेषः प्रसिद्धः । तस्मान्नेत्यर्थः । दामन्यादि । दामनिः श्रादिर्यस्य दामन्यादिः। विगतः षष्ठो यस्य वर्गस्य स त्रिर्गतषष्ठः । दामन्यादिश्च त्रिगर्तषष्ठश्चेति समाहारद्वन्द्वात्पञ्चमी। फलितमाह दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चेति । आयुधजीविनां हि षड्वर्गाः, तत्र षष्ठस्निगर्तः वर्गः, तेभ्यः षड्वर्गभ्य इति यावत् । के ते त्रिग षष्ठा इत्यत आह फोः । उत्सेधजीवित्वं वातस्य पूगाद्विशषेः । उत्सेधः शरीरायसः । कौञ्जायन्य इति । 'गोत्रे कुजादिभ्यः-' इति च्फञ् । दामन्यादित्रिगर्तषष्ठात् । समाहारद्वन्द्वात्पश्चमी। त्रिगर्तषष्ठेभ्य इति । येषामायुधजीविनां षड तर्वर्गाः । षष्ठवर्गस्तु
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy