SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ५०६ ] सिद्धान्तकौमुदी | [तद्धितेष्वार्हीय ङीप् । व्याढकी । याचितिकी, याचितीना । 'अपरिमाया-' ( सू ४८० ) इति ङीनिषेधात् व्याचिता । द्विपात्रिकी, द्विपात्रीणा, द्विपात्री । १७२१ कुलिजाल्लुक्खौ च । ( ५- १ - ५५ ) कुलिजान्ताद् द्विगोः सम्भवत्यादिवर्थेषु लुक्खौ वा स्तः । चाश्व । लुगभावे ठञः श्रवणम् । द्विकुलिजी, द्विकुलिजीना, द्विकुलिजिकी, द्वैकुलिजिकी । १७१२ सोऽस्यांशवस्नभृतयः ! ( ५- १ - ५६ ) श्रंशो भागः । वस्त्रं मूल्यम् । भूतिर्वेतनम् पञ्च शो वस्त्रं भृतिर्वा अस्य पञ्चकः । १७२३ तदस्य परिमाणम् । ( ९-१-५७ ) प्रस्थ I 1 दभावेन वृद्धेरप्रसक्तेः । द्वयाढकीनेति । खे रूपम् । द्विगः इति ङीप् । द्वयाढकीति । ठमि 'अध्यर्ध - ' इति तस्य लुक् । 'द्विगो:' इति ङीबित्यर्थः प्रत्ययलक्षणमाश्रित्य उनन्तलक्षणङीप् तु नेति 'अपरिमाणबिस्त - ' इत्यत्रोक्तम् । 'अध्यर्ध-' इति लुक् ठञ एव, नतु ठन्खयोरपि विधिसामर्थ्यात् । द्वयाचितिकी, द्वयाचितीनेति । ष्ठनि खे च रूपम् । अथ याचितशब्दात् जो लुकि 'द्विगो:' इति ढीपमाशङ्कयाह- अपरिमाणेति ङीब्निषेधादिति । द्विपात्रिकीत्यादि । कुलिजाल्लुक्खौ च । अन्यतरस्यामित्यनुवृत्तिमभिप्रेत्याह तुक्खौ वा स्त इति । 'आहत' इत्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वहतीयस्व ठञः 'अध्यर्ध-' इति नित्यं लुकि प्राप्ते लुको विकल्पविधिः । चात् ष्ठंश्चेति । तथा च ठञो लुक् खश्च ष्ठंश्चेति त्रितयं विकल्प्यते । तत्र ष्ठनः खस्य ठञो लुकश्च भावे ठञः श्रवणं पर्यवस्यति, तदाह लुगभावे उञः श्रवणमिति । द्विकुलिजीति । ठञो लुकि रूपम् । 'द्विगोः' इति ङीप् । द्विकुलिजीनेति । खे रूपम् । द्विकुलिजिकीति । ष्ठनि रूपम् । द्वैकुलिजिकीति । ठमो लुगभावे रूपम् । परिमाणान्तस्येत्यत्र 'प्रसंज्ञाशाण कुलिजानाम्' इत्युकेर्नोत्तरपदवृद्धिः । सोऽस्यांश | 'स' इति प्रत्येकमंशादिष्वन्वेति । सोऽस्यांशः तदस्य वस्नम्, सास्य मृतिः, इत्यर्थेषु प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थ: : पञ्चक इति । 'संख्यायाः -' इति कन् । तदस्य परिमाणम् । श्रस्मिन्नर्थे थमान्ताद्यथाविहितं वृद्धेश्च प्राप्त्यभावात् । अपरिमाणेति । श्रचितस्य परिमाण त्वेऽपि तस्मिन् सूत्रे विशिष्यग्रहणादिति भावः । द्वैकुलिजिकीति । 'असंज्ञाशारयोः' इत्यत्र कुलिजशब्दोऽपि इष्यते, तेनोत्तरपदवृद्धिर्नेत्याहुः । तदस्य परिमाण प् । इह परिमाणशब्देन परिच्छेदकमात्रं गृह्यते, न तु सर्वतोमानमेव, उत्तरसूत्रे राख्यायाः परिमाणेन विशेषणात् । षष्टिजीवितं परिमाणमस्य षाष्टिकः । ' सोऽस्य' इति वर्तमाने पुनः ' तदस्य' इति प्रहणात् 'द्वे षष्टी जीवितं परिमाणमस्य द्विषाष्टिक षाष्टिकः' इत्यादौ ,
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy