SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४६० ] सिद्धान्तकौमुदी | [तद्धितेषु प्राग्वहतीय प्रातिलोमिकः । श्रानुलोमिकः । प्रातिकूलिकः । श्रानुकूलिकः । १५७६ परिमुखं च । ( ४-४-२६ ) परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः । १५८० प्रयच्छति गर्ह्यम् । (४-४-३०) द्विगुणार्थं द्रव्यं द्विगुणम्, तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिकः । 'वृद्धेर्वृधुषिभावो वक्तव्यः' ( वा २६६५ ) । वार्धुषिकः । १५८१ कुसीददशैकादशात्ष्टष्टचौ । ( ४-४-३१ ) गह्यर्थाभ्यामाभ्याhaौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिः, तदर्थं द्रव्यं कुसीदम्, तत्प्रयच्छतीति । पो यस्मिन् तदन्वीपम् । 'ऊदनोर्देशे' इत्यत्त्वं तु न, प्रदेशत्वात् । प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्याय रूढौ । श्रवयवार्थेषु तु नाभिनिवेष्टव्यम् । परिमुखं च । अस्माद् द्वितीयान्ताद् वर्तते इत्यर्थे ठगित्यर्थः । चादिति । चकारादनुक्तसमुच्चयार्थात् परिपार्श्वमित्यस्मादपि ठकि पारिपार्श्विक इति भवतीत्यर्थः । पारिमुखिक इत्यस्य यतो यतः स्वामिनो मुखं तत्र वर्तते इत्यर्थः । एवं पारिपार्श्विकः । प्रयच्छति गर्ह्यम् । 'तत्' इति द्वितीयान्तमनुवर्तते । गर्तं प्रयच्छतीत्यर्थे द्वितीयान्ताट्टगित्यर्थः । द्विगुणार्थं द्रव्यं द्विगुणमिति । द्वैगुणिक इति वक्ष्यमाणोदाहरणे द्विगुणशब्देन द्विगुणार्थं द्रव्यं विवक्षितमित्यर्थः । तत्प्रयच्छति द्वैगुणिक इति । द्विगुणीभवितुं स्वद्रव्यमृणं प्रयच्छतीत्यर्थः 'अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धकः' इत्यादिधर्मशास्त्रविरुद्धत्वादिदं गर्द्धमिति भावः । वृद्धेरिति । वृद्धिशब्दाद् उक्तार्थे ठकि प्रकृतेर्वृधुषि इत्यादेशो वाच्य इत्यर्थः । इकारान्त आदेशः । वार्धुषिक इति । वृद्धयर्थं द्रव्यं वृद्धिः, तत्प्रयच्छतीत्यर्थे वृद्धिशब्दात् ठक इकादेशे प्रकृतेर्वृधुष्यादेश इति भावः । ' वृद्धयाजीवस्तु वार्धुषिः ' इति तु प्रमाद एव । कुसीद । गह्यर्थाभ्यामिति । कुसीद, दशैकादश आभ्यां द्वितीयान्ताभ्यां गर्ह्यार्थकाभ्यां प्रयच्छतीत्यर्थे क्रमात् ष्ठनुष्ठचौ स्त इत्यर्थः । षित्त्वम् मित्यत्र 'ऊदनोर्देशे' इत्युत्वं तु न भवत्यदेशत्वात् । परिमुखमिति । 'अपपरी वर्जने' इति परेः कर्मप्रवचनीयसंज्ञायां 'पञ्चम्यपापरिभिः' इति पञ्चमी, प्रपपरिबहिरञ्चवः पञ्चम्या' इत्यव्ययीभावः, ततष्टक् । स्वामिनो मुखं वर्जयित्वा यः सेंवको वर्तते स पारिमुखिकः । यदा तु सर्वतोभावे परिशब्दः प्रादिसमासश्च तदा यतो यतः स्वामिनो मुखं ततस्ततो यो वर्तते स एवमुच्यते । एवं पारिपार्श्विकोऽद्वये बोध्यः । प्रयच्छति । द्वितीयान्तात्प्रयच्छतीत्यर्थे ठक् स्यात् यत्प्रच्छति गह्यं चेत्तत् । द्विगुणार्थं द्विगुणमिति । तादर्थ्यात्ताच्छब्धमिति भावः । बहुवृध्यद्देश्यकदा न कर्मतयास्य द्रव्यस्य गर्ह्यत्वम् । वार्धुषिक इति । वृद्ध्यर्था वृद्धिः तां प्रयच्छतीति विग्रहः अथ कथं 'वृद्ध्याजीवश्च वार्धुषिः' इत्यमरः । ठक्संनियोगनैव वृधुषिभाव
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy