SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ३०] बालमनोरमा तत्त्वबोधिनीसहिता। [४५५ नाविकः । टिकः । बाहुभ्यां तरति बाहुका स्त्री। १५५६ चरति । (४-४-८) तृतीयान्तादच्छतिभक्षयतीत्यर्थयोष्ठक्स्यात् । हखिना चरति हास्तिकः । शाकटिकः । दन्ना भक्षयति दाधिकः । १५५७ आकर्षाष्ठा । (४-४-६) आकर्षों निकषोपलः । 'प्राकषात्' इति पाठान्तरम् । तेन चरति प्राकर्षिक: । पित्त्वान्ङीष् प्राकर्षिकी। १५५८ पर्यादिभ्यः ष्ठन् । (४-४-१०) पण चरति पर्पिकः, पर्पिकी । येन पीठेन पनववरन्ति स पर्पः। अश्विकः । रथिकः । १५५६ श्वगणाट्ठञ् च। (४-४-११) चारष्ठन् । १५६० श्वादेरित्रि। (७-३-८) ऐन्न । श्वभवस्थापत्यं श्वाभस्तिः । श्वादंष्ट्रिः । तदादिविधौ चेदमेव ज्ञापकम् । ट्ठगित्यर्थः । गोपुच्छाट्ठञ् । तरतीत्यर्थे तृतीयान्तादिति शेषः। नौद्वयचष्ठन् । ठनिति च्छेदः । ष्टुत्वकृतः सस्य षकारः। तरतीत्यर्थे नौशब्दाद् द्यचश्व तृतीयान्तात् ठनित्यर्थः । नाविक इति । नावा तरतीत्यर्थः। घटिक इति । घटेन तरतीत्यर्थः । बाहुका स्त्रीति । उकः परत्वात् ठस्य कः। अदन्ताट्टाप् । चरति । गच्छति भक्षयतीति । 'चर गतिभक्षणयोः' इति 'चरधा. तोरर्थद्वये वृत्तेरिति भावः । हास्तिक इति । ठनि इके 'नस्तद्धिते' इति टिलोपः। आकर्षाष्ठल् । तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात् छलित्यर्थः । पादिभ्यः ष्ठन् । ठन् इति च्छेदः । चरतीत्यर्थे तृतीयान्तेभ्य इति शेषः । षित्त्वं डीपर्थमित्याह-पपिंकीति । अश्विक इति । अश्वेन चरितीत्यर्थः । श्वगणाहन च । उक्तविषय इति शेषः। श्वगणशब्दात्ततीयान्ताचरतीत्यर्थ ठञ् ष्टन् च स्यादित्यर्थः । श्वागणिक इत्युदाहरणं वक्ष्यति । तत्र श्वन्शब्दस्य द्वारादित्वादै. जागमे प्राप्ते । श्वादेरिजि । 'न कर्मव्यतिहारे' इत्यतो 'न' इत्यनुवर्तते । अस्य .इत्यधिकृतम् । श्वन्शब्द आदिर्यस्येति विग्रहः । श्वशब्दपूर्वपदस्याङ्गस्य इनि परे काष्ठकुद्दालः' इत्यमरः । संस्कृतम् । योगविभाग उत्तरार्थः । बाहुकेति । सूत्रे षकारः साहितिकः, न त्वनुबन्ध इति न ङीष् । तथा च 'आकर्षात् पर्यादेः' इत्यादि श्लोकवार्तिकं षित्त्वविवेचनाय प्रकरणान्ते पठिष्यत्ति । निकषोपल इति । सुवर्ण परीक्षार्थः । पाठान्तरमिति । एतच भ्वादौ 'कषखष-' इत्यादिदण्डके 'श्राकर्षास्ष्टल' इति माधवेनोपन्यस्तम् । किंतु 'आकर्षात्पर्यादेः' इति वार्तिकस्याननुगुणम् । तत्र हि नीरेफपाठे वृत्तासङ्गतिप्रसङ्गात् । पर्प इति । 'पर्प गतौ' । 'हलश्च' इति करणे घञ् । इहान्तर्गणसूत्रं 'पादः पञ्च' इति पादाभ्यां चरति पदिकः । यत्तु वार्तिक 'पद्भाव इके चरतावुपसंख्यानम्' इति सोऽस्यैव प्रपञ्चः । पर्प, अश्व, अश्वत्थ, रथ, जाल, न्याय, व्याल, 'पादः पच्च' । श्वगणाश्च । ठकोऽपादः । इदमेव शापक. HTTETTELLITERE
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy