SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४४१ णवान्तेवासिषु । (४-३-१३०) दण्डप्रधाना माणवा दण्डमाणवाः, तेषु शिष्येषु च तुम्न स्यात् । दाचा दरडमायवाः शिष्या वा । १५११ रैवतिकादिभ्यश्छः । (४-३-१३१) तस्येदमित्यर्थे । वुलोऽपवादः । रैवतिकीयम् । बैजवापोयम् । १५१२ कौपिजलहास्तिपदादण् । (४-३-१३२) (वा २६१८) । कुपिजलस्थापत्यम् । इहैव निपातनादण् । तदन्तात्पुनरण् । कौपिञ्जलः । गोत्रवुजोऽपवादः । हस्तिपादस्थापत्यं हास्तिपदः, तस्यायं हाखिपदः। १५१३ आथर्वणिकस्येकलोपश्च । (४-३-१३३) अपस्यात् । पाथर्वर्माम्नाययोरित्युक्तमिति । यद्यपीति शेषः । परिहरति-तत्साहचर्यादिति। तथापि छन्दोगादिसाहचर्यानटशब्दादपि धर्माम्नाययोरेव प्रत्यय इत्यर्थः। न दण्ड। दण्डमाणवाश्च अन्तवासिनश्च तेष्विति द्वन्द्वः । दाक्षा इति । दक्षस्यापत्यं दाक्षिः, तस्येमे दण्डमाणवाः शिष्या वेत्यर्थे गोत्रत्वलक्षणो वुञ् न भवति, कित्वौत्सर्गिको. ऽणेव । रैवतिकादिभ्यश्छः । तस्येदमित्यर्थ इति । शेषपूरणम् । वुञ इति। गोत्रत्वलक्षणवुञोऽपवाद इत्यर्थः । रैवतिकीयमिति । रेवत्या अपत्यं रैवतिकः । रेवत्यादिभ्यष्ठक् । रैवतिकस्येदमिति विप्रहः । बैजवापीयमिति । बीजवापस्यापत्यं बैजवापिः, तस्येदमिति विग्रहः । कौपिजलहास्तिपदादण् । कुपिजलस्यापत्यमित्यनन्तरम् 'इत्यर्थे' इति शेषः । इहेति । अस्मिन् वार्तिके कौपिजलेति निर्देशाद् अत इजं बाधित्वा पणित्यर्थः । तदन्तादिति । अणन्ताद् 'तस्येदम्' इत्यर्थे अनेन वार्तिकेन पुनरणित्यर्थः । हस्तिपादस्येति । हस्तिन इव पादौ मस्येति विग्रहः, 'पादस्य लोप-' इति न भवति, अहस्त्यादिभ्य इति प्रतिषेधात् । हस्तिपादस्यापत्यं हास्तिपदः । अत इसं बाधित्वा अत एव निपातनादण पद्भावश्च । हास्तिपदस्यायमित्यर्थे अनेन अणिति भावः । गोत्रवुनोऽ. पवादः । पाथर्वणिकस्येकलोपश्च । इदं सूत्रमिति कैयटः । वार्तिकमित्यन्ये । अण् स्यादिति । पाथर्वणिकशब्दात्तस्येदमित्यर्थे अण् स्यात् । प्रकृतेरि. कुलमित्यादि । न दण्ड । 'तस्येदम्' इत्यनुवर्तते तेषु शिष्येषु चेति प्रत्ययार्थविशेषणेष्विति शेषः । दाक्षा इति । 'इमश्च' इत्यण् । रैवतिकादिभ्यश्छः। रैवतिकशब्दो 'रेवत्यादिभ्यष्ठक्' इति ठगन्तः। रैवतिक, औदमेधि, बैजवापीत्यादिरैवतिकादयोऽमी गोत्रप्रत्ययान्ताः, ततः पूर्वेण वुनि प्राप्ते छविधानार्थमिदमित्याह-वुमओपवाद इति । अत इसमाशङ्कयाह-इहैव निपातनादिति । हस्तिनः पाद इव पादो यस्य हस्तिपादः । पादस्य लोपो न भवति अहस्त्यादिभ्य इति वचनात्तदाह-हस्तिपादस्येति । हास्तिपद
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy