SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४३४ ] सिद्धान्तकौमुदी । [द्धितेषु शैषिकयाज्ञवल्कानि ब्राह्मणानि । श्राश्मरथः कल्पः । श्रणि 'आपत्यस्य -' ( सू १०८२ ) इति यलोपः । १४८६ शौनकादिभ्यश्छन्दसि । ( ४-३-१०६ ) छन्दस्य - भिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौकिनः । १४८७ कठचरकाल्लुक् । ( ४-३ - १०७ ) आभ्यां प्रोक्तप्रत्ययस्य लुक्स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः । १४८८ कलापिनो ( ४-३ - १०८ ) कलापिना प्रोक्तमधीयते कालापाः । 'नान्तस्य टिलोपे सब्रह्मच रिपीठसर्पिकलापिकौथुमितै तिलिजाजलिलाङ्ग लिशिलालि शिखण्डि सूकरसनसुपर्वामुपसंख्यानम्' ( वा ४१८३ ) इत्युपसंख्यानाट्टिलोपः । १४८६ छ‍ लिनो ढिनुक् । पिङ्गेति प्रकृतिनिर्देशः । पिङ्गेन पुरातनमुनिना प्रोक्त इत्यर्थे शिनौ रूपम् । 'छन्दोब्राह्मणानि च तद्विषयाणि इत्यध्येतृ प्रत्ययान्तत्वनियमस्तु कल्पेषु सर्वत्र प्रर्वतत इति 'छन्दो ब्राह्मणानि -' इति सूत्रे भाष्ये स्पष्टम् । याज्ञवल्कानि ब्राह्मणानीति । याज्ञवल्क्येन प्रोक्लानीत्यर्थः । श्राश्मरथः कल्प इति । श्राश्मरथ्येन प्रोक्त इत्यर्थः । यलोप इति । यज्ञवल्काश्वरथशब्दौ कण्वादी । ताभ्यां यजन्ताभ्याम् अणि 'आपत्यस्य च-' इति यलोप इत्यर्थः । याज्ञवल्क्याश्मरथ्यावाधुनिकावित्यभिमानः । भाष्ये तु शाट्यायनादितुल्यकालत्वाद् याज्ञवल्क्यादिभ्यो णिनिप्रतिषेध इति तद्विषयता च नेति वचनद्वयमारब्धमित्यास्तां तावत् । कठचरकाल्लुक् । प्रोक्तप्रत्ययस्येति । प्रकरणलभ्यम् । कठा इति । वैशम्पायनान्तेवासित्व नक्षराणिनेर्लुक् । अध्येत्रणस्तु 'प्रोक्ताल्लुक्' इति लुक् 1 चरका इति 1 चरकेण प्रोक्तमधीयत इत्यर्थः । प्रोक्ताणोऽनेन लुकि अध्येत्रणः प्रोक्त ल्लुक् । कलापिनोऽण् । 'तेन प्रोक्तम्' इत्येव । वैशम्पायनशिष्यत्वात् प्रास्य निरपवादः । कालापा इति । कलापिनशब्दादणि टिलोपे कालापशब्दादरे तृप्रत्ययस्य छस्य एवं कालिङ्गिनः, कामलिनः श्रर्चाभिनः, श्रारुणिनः, तारिङनः, श्यामायनिनः । कठाल्लुकं वक्ष्यति कलापिनश्चाणम् । याज्ञवल्क्याश्मरथ्यशब्दौ क वादी, तेन ताभ्यां यञन्ताभ्यां वृद्धाच्छो न भवतीत्याशयेनाह - अणि आपत्यस्येतीति । ' याज्ञवल्क्यादयो ह्यचिरकालाः' इति भारतादिषु व्यवहारः, स एवानुसृतः सूत्रकृता । कठचरकाल्लुक् । कठशब्दस्य वैशम्पायनान्तेवासित्वारिणनिः । चरकाद- तयोर्लुक् । छन्दसीत्येव । काठाः चारकाः श्लोकाः । कलापिनोऽण् । त्रैशम्पायनान्तेवारित्वात्प्राप्तस्य णिनेरपवादः । ' इनण्यनपत्ये' इति प्रकृतिभावे प्राप्त आह- नान्तस्य टिलोप इति । 'कलापिनः' इत्युक्तेऽप्यौत्सर्गिकेऽणि सिद्धे पुनरग्रहणमधिकविधानार्थ सद्वाधकबाधनार्थ भवति । तेन माथुरेण प्रोक्ता माधुरी वृत्तिः । मौदाः पैप्पलादाः शाकलाः इति सिद्धम् । मुद पिप्पलाद शाकल्य एभ्यः 'पुराणप्रोक्तेषु -'
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy