SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४३० ] सिद्धान्तकौमुदी। तद्धितेषु शैषिक१४७६ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्। (४-३-६६) अणोऽपवादः । परत्वाद् वृद्धाच्छं बाधते । ग्लुचुकायनिर्भनिरस्य ग्लौचुकाय नकः । नाकुलकः । बहुलग्रहणाभेत । पाणिनो भनिरस्य पाणिनीयः । १४८० जनपदिनां जनपदवत्सर्वे जनपदेन समानशब्दानां बहुवचने । (४-३-१००) जनपदस्वामिवाचिनां बहुवचने जनपदवाचिनां समानश्रुतीनां जनपदवरसवं वसुदेवस्यापत्यमित्यर्थे 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' इति वाष्ण् यत्वादणि वासुदेवशब्दाद् 'गोत्रक्षत्रियाख्येभ्यो बहुलं वुन्' इति वुजैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत् , सत्यम्-अणन्तो वासुदेवशब्दोऽत्र न गृह्यते । किं तु यस्मिन् समस्तं वसति यो वा समस्ते वसति स वासुः, स चासौ देवश्चति व्युत्पत्त्या वासु वशब्दोऽयं भगवति योगरूढ एवेति न दोषः। उक्तं च भाष्ये-'नैषा क्षत्रियाख्या संज्ञेषा तत्रभवतः' इति । गोत्रक्षत्रिय । गोत्रप्रत्ययान्तेभ्यः क्षत्रियवाचिभ्यश्च उक्तविष पे बहुलं वुञ् स्यादित्यर्थः । इह न पारिभाषिकं गोत्रम् । छं बाघत इति । अपगवक इत्यादाविति शेषः । ग्लुचुकायनिरिति। 'प्राचामवृद्धात्-' इति फिनि ग्लुचुझायनिशब्दः। नाकु: लक इति। क्षत्रियाख्योदाहरणम्। जनपदिनाम् । बहुवचने रे ये जनपदेन समानशब्दाः-जनपदवाचिशब्देन समानः शब्दः श्रवणं येषां तथाविध:,तेषां जनपदिनाम्जनपदस्वामिवाचिनाम् , जनपदवद्-जनपदे इव सर्व स्यादित्यर्थः । 'जनपदतदवध्योश्च' इति प्रकरणे ये प्रत्यया विहिताः, ते भवन्ति । प्रकृतयोऽपि तथैव भवन्तीति तु सर्वशब्दालभ्यते । तदाह-जनपदस्वामिवाचिनामित्यादिना । अङ्गा जनपद इति । दृष्टान्तार्थमिदम् । अङ्गनाम्नां राज्ञां निवासो जनपदः अङ्गाः, 'जनपदे लुप्' इति चातुरर्थिकस्य लुप् । स जनपदो भक्तिरस्येत्यर्थ 'जनपदतदवध्योश्च' वाच्यम् , वुन्यपि 'न कोपधायाः' इति निषेधस्येष्यमाणत्वात् । न वा स्वरे विशेषः, 'नित्यादिनित्यम्' इति तुल्यस्वरत्वात् । नापि 'अभ्यर्हितं पूर्वम्' इति ज्ञापनमेव तत्फलगिति वाच्यम् , तथात्वे हि पूर्वनिपातप्रकरणे 'अभ्यर्हितम्' इत्येव लाघवाकुर्यादिति चेत् । अत्र भाष्यम्-'संज्ञेषा तत्र भगवतः' इति । अपं भावः-'सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते ॥' इति स्मृतेः परमात्मा इह वासुदेवः, सर्वत्रासी वसति, सर्वमत्र व पतीति वा व्युत्पत्त्या वासुः, बाहुलकादुण , वासुश्चासौ देवश्चेति विग्रहः । तथा च मयं गोत्राख्या, नापि क्षत्रियाख्येति युक्त एव वुन्विधिः । 'अभ्यर्हितं पूर्वम्' इति तु प्रसङ्गाज्ज्ञापितम् , तदप्यनित्यम् , 'श्वयुवमधोनाम्-' इत्यादिलिङ्गादित्यवधेयम् । वृद्धाच्छं बाधत इति। औपगवो भक्तिरस्य औपगवकः । जनपदिनाम् । खखामिभ वसम्बन्धे मत्वर्थीयं
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy