SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४१८ ] सिद्धान्तकौमुदी । 'तद्धितेषु शैषिक fifa fur faa च । सुझनगरे भवः सौझनागरः । पौयडूनागरः । 'प्राचाम् ' किम्-मद्रनगरम् उदनु, तत्र भवो माद्रनगरः । १४३२ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् । ( ७-३-२५ ) जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य तु वा त्रिति णिति किति च । कुरुजाङ्गले भवं कौरुजङ्गलम्, कौरुजाङ्गलम् । वैश्वधेनवम्, वैश्वधैनवम् । सौवर्णवलजम्, सौवर्णवालजम् । १४३३ इतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् । ( ४-३-५६ ) दार्तेयम् । कौक्षेयम् । कल्लशिर्घटः, तत्र भवं कालशेयम् । १४३४ ग्रीवाभ्योऽण् च । ( ४-३-५७ ) चाड्ढम् । प्रैवेयम्, प्रैवम् । १४३५ गम्भीराञ्यः । 1 तावधिः । मद्रनगरम् । उददिषति । उदग्देशे मद्रनगरं नाम किञ्चिन्नगरमस्ती - अर्थः । जङ्गलधेनु । जङ्गलाद्यन्तस्याङ्गस्येति । जङ्गल, धेनु, वलज इत्यन्तस्येत्यर्थः । कुरुजङ्गल इति । भवमिति शेषः । कुरुङ्गलादिशब्दा देशविशेषेषु । दृतिकुक्षि । भव इत्यर्थे दृति, कुक्षि, कलशि, वस्ति, अस्ति, अहि इत्ये भ्यः सप्तम्यन्तेभ्य इति शेषः। दार्तेयमिति । दृत्तौ भवमित्यर्थः । ढञ्, एयः, श्रदिवृद्धिः, रपरत्वम् । दृतिश्चर्म भस्त्रिका | कौक्षेयमिति । धूमादित्वाद् वुञि प्राप्ते ढय् । कलशिर्घट इति । 'कलशिर्मथनपात्रम्' इत्यमरव्याख्यातारः । ' वस्ति भरधो द्वयोः' इत्यमरः । तत्र भवो वास्तेयः । श्रस्तीति विभक्तिप्रतिरूपकमव्ययम् । सत्तायां धने चेति न्यासकारो हरदत्तश्च । तत्र भव स्तेयः । श्रहिः सर्पः, तत्र भव आहेयः । ग्रीवाभ्योऽण् च । 'शरीरावयवाच्च' इति यतोऽपवादः । ग्रीवाशब्दोऽयं धमनीसंघे वर्तते । तत्र उद्भूतावयवभेदसंघविवचायां बहुवचनान्तात्प्रत्यय इति सूचयितुं बहुवचनम्। तिरोहितावयवभेदविवक्षायां एकवचनान्तादप्यraौ स्त एव । गम्भीराञ्ज्यः । गाम्भीर्यमिति । यविधौ तु स्त्रियां 'प्राचां तदाह – नगरान्तेऽङ्ग इति । दृतिकुक्षि । दृतिश्चर्मविकारः, शरीरावयवविशेषश्च । कुक्षिशब्दो धूमादिस्ततो 'धूमादिभ्यश्च' इति वुनि प्राप्ते अनेन ढञ् । कलशिर्मन्थपात्रम् 'कलशिमुदधिगुर्वी बल्लवा लोडयन्ति' इति माघः । 'वस्तिर्नाभेरधं द्वयोः' इत्यमरः । तत्र भवं वास्तेयम् । 'अस्ति ' इति तिङन्तप्रतिरूपको निपातः । स च तिङन्तेन समानार्थो भिन्नार्थश्च । श्राद्यो यथा-- - अस्तितीरा गौः । द्वितीयो यथा— अस्तिमान् । धनवानित्यर्थः । तदिहाविशेषादुभयोरपि ग्रहणमा स्थेयमिति हरदत्तः । श्रहौ भवमाहेयम् । ‘त्रिष्वाहेयं विषास्थ्यादि' इत्यमरः । ग्रीवाभ्योऽण् च । 'शरीरावयवाच्च ' इति यतोऽपवादः । प्रीवाशब्दो धमनीसङ्घाते वर्तते, तत्र उद्भूतावयवसङ्घातविवक्षया सूत्रे बहुवचनम् । तिरोहितावयवसंघातविवक्षायां त्वेकवचनान्तादप्यण्ढञौ स्व
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy