SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३३२] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारऔपगविः । ['त्यदादीनां फिन्वा वाच्यः' (वा २०१०)। त्यादायनिः, त्यादः]। ११८१ उदीचां वृद्धादगोत्रात् । (४-१-१५७ ) अाम्रगुप्तायनिः । प्राचां तु अाम्रगुप्तिः । वृद्धात् किम्-दाक्षिः। अगोत्रात् किम्-औपनविः। ११८२ वाकिनादीनां कुक् च । (४-१-१५८) अपत्ये फिन्चा। वाकिनस्यापत्यं वाकिनकायनिः, वाकिनिः । ११८३ पुत्रान्तादन्यतरस्याम् । (४-१-१५६) यचः अण्प्रत्ययान्तादपत्ये फिनित्यर्थः । कार्वायणिरिति । कर्तुः छात्रः कात्रः, 'तस्येदम्' इत्यण् । कात्रस्यापत्यं का यणिः । फिनि प्रायन्ना देशे णत्वम् । दाक्षायण इति । दक्षस्यापत्यं दाक्षिः । अत इञ् । दाक्षेरपट दाक्षायमाः । 'यजिओश्च' इति फक् । अण्णन्तत्वाभावान फिजिति भावः। औषगविरिति । उपगोर्गोत्रापत्यमौपगवः। तस्यापत्यमौपगविः युवा । यच्वाभावान्न पिजिति भावः । कर्तुरपत्ये तु कुर्वादिगणे पाठाद् ण्य एवेति बोध्यम् । 'त्यदादीनां किञ्वा वाच्यः । त्यादायनिः त्यादः ।' इति क्वचित्पुस्तके दृश्यते । तत्तु प्रामादिकम् , 'त्यादादीनि च' इति त्यदादीनां वृद्धत्वाद् 'उदीचां वृद्धात्-' इत्येव सिद्धेः, भाष्ये अभय वार्तिकस्य अदर्शनाच्च । उदीचां वृद्धादगोत्रात् । वृद्धसंज्ञकाद् अगोत्रप्रत्ययान्नास्फिञ् स्याद् उदीचां मत इत्यर्थः । आम्रगुप्तायनिरिति । आम्रगुप्तस्यापत्यग्गिति विग्रहः । प्राचां त्विति । मत इति शेषः। आम्रगुप्तिः। अत इञ् । औप्गविरिति । उपगोर्गोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगविः । औपगवस्य गोत्रत्वात्ततो यूनि फिञभावे इसेवेति भावः । वाकिनादीनाम् । शेषपूरणेन सूत्र व्याचष्टेअपत्ये फिज्वेति । चकाराद् उदीचाम् इति फिजिति चानुवर्तत इति भावः। तथा च वाकिनादिभ्यः फिञ् वा स्यात् , प्रकृतीनां कुगागमश्चेति फलितम् । न स्यादिति भावः । कार्वायणिरिति । कर्तुरपत्यं कार्बस्तस्यापत्यं तु का यणिः । अत्र व्याचक्षते-कर्तृशब्दः कुर्वादिषु पठ्यते । तथा च 'कार्व्यः' इत्येव वर्धमानेनोदाहृतम् । तस्मादिह भर्तृहायुदाहार्यमिति । दाक्षिरिति । ' नामधेयस्य' इति वृद्धसंज्ञाभावपक्षे प्रत्युदाहरणमिदम् । पक्षान्तरे तु फिञ् भवत्येव । 'दाक्षायण्यो. ऽश्विनीत्यादि ताराः' इत्यमरः । वाकिनादीनाम् । यदि हि वृद्धमगोत्रं शब्दरूपम् , तत्रागमार्थमेवेदं वचनमन्येषां तूभयार्थम् । 'उदीचाम्-' इत्यनुवर्तनाद्विकल्पः फलित इत्याह-फिञ्वा स्यादिति । वाकिनकायनिरिति । वचनं वाकः सोऽस्यास्तीति वाकिनः । अतएव निपातनादिनन् । अगारे एधत इति गारेधः पृषोदरादित्वादादिलोपः शकन्ध्वादित्वात्पररूपम् । गारेधकायनिः। चर्मिवादौ तूभयार्थम् । चर्मवर्मशब्दाभ्यां व्रीह्यादित्वादिनिः । 'चमिवर्मिणोनलोपश्च' इति गणसूत्रम् ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy