SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ३०४ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार २६११) । १०६८ न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच । (७-३-३) पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः। किं तु ताभ्यां पूर्वी क्रमादैचावागमौ रतः । वैयासकिः । वारुडकिरित्यादि । १०६६ गोत्रे एभ्यश्च इनि प्रकृतेरकडादेश इत्यर्थः । न य्वाभ्याम् । य् च वश्च य्वाविति विग्रहः । वकारादकार उच्चारणार्थः। तदाह-यकारवकाराभ्यामिति । परस्येत्यध्याहारलभ्यम् । न वृद्धिरिति । मृजेवृद्धिरित्यतस्तदनुवृत्तेरिति भावः । तुशब्दो विशेषप्रदर्शनार्थ इत्याह-किंत्विति । ताभ्यामिति । यकारवकाराभ्यामित्यर्थः। पूर्वाविति । पूर्वावयवावित्यर्थः । तेन आगमत्वं लभ्यते। तदाह--ऐचावागमाविति। ऐच प्रत्याहारः । यथासंख्यं यकारात्पूर्व ऐकारः, वकारात्पूर्व औकारः । वैयासकिरिति । वेदान्व्यस्यति विविधमस्यति शाखाभेदेन विभजतीति वेदव्यासः, कर्मण्यण। अत्र नामैकदेशग्रहणम् । व्यासस्यापत्यमिति विग्रहः । इञ्प्रत्ययः प्रकृतेरकादेशः । अत्र यकारः पदान्तः । तस्मात्परस्य आकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या आदिवृद्धिः प्राप्ता न भवति । किंतु यकारात्पूर्व ऐकार आगमः, वैयासकिरिति रूपम् । स्वश्वस्यापत्यं सौवश्विरित्यत्र वकारात्परस्य न वृद्धिः, ततः पूर्व औकारः। नच ऐचो वृद्धपपवादत्वादेव वृद्धथाभावसिद्धेस्तन्निषेधो व्यर्थ इति वाच्यम् , यत्र य्वाभ्यां परस्य प्रसक्ताया वृद्धेः निषेधः तत्रैव ऐजागमाविति विषयानिर्देशार्थत्वात् । तेन दाध्यश्वि. रित्यादौ न । वृद्धिनिषधोऽयं येन नाप्राप्तिन्यायेन आदिवृद्धरेव । तेन द्वे अशीती मृतो याशीतिक इत्यत्र 'संख्यायाः संवत्सरसंख्यस्य च' इन्युत्तरपदवृद्धिर्भवत्येव । सिद्ध्यत इति चेत् । मैवम् , अणिजोर्विधौ शब्दविशेषानुपादानादप्रतिषिद्धेष्वपि तत्प्रवृत्तेः । व्यासेति । वेदान् व्यस्यतीति वेदव्यासः, 'कर्मण्यण' भीमो भीमसेन इतिवदेकदेशग्रहणम् । न रवाभ्याम् । य्वाभ्याम् किम् । न अर्थो यस्य नार्थः, तस्यापत्यं नार्थिः । पदान्ताभ्यां किम् , याज्ञिकः । ऐचो विषयप्रदर्शनाय नेति निषेधोक्तिः । तेनेह न-दाध्यश्विर्माध्वश्विः । न ह्यत्र य्वाभ्यां परस्य वृद्धिप्रसक्लिरस्ति । क्वचित्तु वृद्धिप्रसक्तिसत्त्वेऽपि नेष्यते । द्वे अशीती भृतो भूतो भावी वा याशीतिकः । वारुडकिरिति । वरुडादयो जातिविशेषाः । वकारस्यापदान्तत्वात् 'न य्वाभ्याम्-' इत्यैज् न । इत्यादीति। नैषादकिः, चाण्डालकिः, बैम्बकिः । गोत्रे कुना। इतः प्राक् ‘एको गोत्रे' इत्यादि सूत्रद्वयं चेत्पठ्यते तत्रत्यं गोत्रग्रहणं त्यक्तुं शक्यमित्याहुः । च्फओ अकारो वृद्ध्यर्थः। कौञ्जायन्यः । चकारस्तु 'बातच्फो:-' इत्यत्र विशेषणार्थः । तेन 'अश्वादिभ्यः फ' आश्वायन इत्यत्र ज्यो न भवति । अत्रेदमवधेयम्-कौजायन्य इत्यादावेकवचने द्विवचने च व्यस्य मित्त्वादायुदात्तत्वमेव।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy