SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८३ लोपः स्यात्तद्धिते परे, न त्वाकारे । गार्गीयाः । प्राग्दीव्यतीये किम्-गर्गेभ्यो हितं गर्गीयम् । अचि किम्-गर्गेभ्य भागतं गर्गरूप्यम् । १०८३ युनि लुक् । (४-१-६० ) अजादौ प्राग्दीव्यतीये प्रत्यये विवक्षिते युवप्रत्ययस्य लुक्स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः। वक्ष्यमाणः फिन् । ततो यून्यण, ग्लौचुतदाह-हलः परस्यापत्ययकारस्येति । अपत्यार्थकयकारस्येत्यर्थः । यत्रो लुकि तु आदिवृद्धिर्न स्यादिति भावः । अल्लोपस्याभीयत्वेऽपि नासिद्धत्वम् , आरम्भसाम र्थ्यात् । 'हलस्तद्धितस्य' इति यलोपस्यात्र प्रसक्तावपि न्याय्यत्वादिदमेव भवति । गर्गीयमिति । 'तस्मै हितम्' इति गार्ग्यशब्दाच्छः। तस्य प्राग्दीव्यतीयत्वाभावात् तस्मिन्परे 'यजनोश्च' इति यत्रो लुग्भवत्येवेति नादिवृद्धिरिति भावः। गर्गरूप्यमिति। 'हेतुमनुष्यभ्यः-' इति रूप्यप्रत्ययः, तस्य प्राग्दीव्यतीयत्वेऽप्यजादित्वाभावात्तस्मिन्परे यत्रः अलुङ् न । यदि तु 'अजादौ प्राग्दीव्यतीये प्रत्यये परे इति व्याख्यायेत, तर्हि गार्ग्यशब्दाच्छे तस्य ईयादेशे कृते अलुग्विधिःप्रवर्तेत, नतु ततः प्राक् । एवं च छप्रवृत्तेः प्राग् 'योश्च' इति यो लुकि कृत आदिवृद्धेर्निवृत्तौ गर्गशब्दस्य वृद्धत्वाभावात् ततश्छो न स्यात् । अणि सति गर्गाश्छात्रा इत्येव स्यात् । अजादौ प्रत्यये विवक्षिते इति व्याख्याने तु छप्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव यजि अलुग्विधेः प्रवृत्तौ यजन्तस्य वृद्धत्वाच् छो निर्बाधः । यलोपविधौ आपत्यस्येति किम् ? सङ्काशेन निवृत्तं नगरं साङ्काश्यम्, 'सङ्काशादिभ्यो एयः' नतो भवार्थे 'धन्वयोपधात्-' इति वुञ् , सांकाश्यकः। तद्धिते किम् ? गार्थे, गार्ययोः । अनातीति किम् ? गाायणः । यूनि लुक् । प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच्च प्राग्दीव्यतीये प्रत्यये इति लभ्यते । अचीति प्रत्ययविशेषणम् , तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी। तदाह-अजादौ प्राग्दीव्यतीये विवक्षित इति । युवप्रत्ययस्येति । युवार्थकप्रत्ययस्येत्यर्थः । कद्वाः' इत्यतो लोप इत्यनुवर्तते, 'सूर्यतिष्य-' इत्यतो य इति, 'हलस्तद्धितस्य' इत्यतो हल इति च तदाह-हलः परस्येत्यादि। आभीयत्वेऽप्यल्लोपो नासिद्धः, प्रारम्भसामर्थ्यात् । अतएवोपधाया इति नानुवर्तितमिति व्याचष्टे—यकारस्येति । श्रापत्यस्येति किम् , सांकाश्यकः । काम्पिल्यकः । 'संकाशादिभ्यो रायः' ततो 'धन्वयोपधात्-' इति वुन् । तद्धिते इति किम् , गाग्र्यो । गार्ग्ययोः । अनातीति किम् , गाायणः । गार्गीयमिति । 'तस्मै हितम्' इति छः। यूनि लुक् । प्राग्दीव्यतीय इति वर्तते, अचीति च, प्रत्ययाधिकाराच्च प्रत्यय इति लभ्यते, तदेतदाहप्राग्दीव्यतीयेऽजादौ प्रत्यय इति । 'प्रत्ययस्य लुक्' इति संज्ञाकरणाल्लब्धी यः प्रत्ययः, स 'यूनि' इत्यनेन विशेष्यते । तथा च 'यूनि यः प्रत्ययस्तस्य लुक्'
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy