SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २८२] सिद्धान्तकौमुदी। [तद्धितेप्वपत्याधिकार १०८१ गोत्रेऽलुगचि । (४-१-८९ ) अजादौ प्राग्दीव्यतीये विवक्षिते गोत्रप्रत्ययस्यालुक्स्यात् । गर्गाणां छात्राः, 'वृद्धाच्छः' (सू १३३७)। १०८२ आपत्यस्य च तद्धितेऽनाति । (६-४-१५१) हलः परस्यापत्ययकारस्य मित्यर्थे 'हेतुमनुष्येभ्यः-' इति रूप्यप्रत्ययः। 'तद्धितार्थ-' इति द्विगुसमासनिमित्तत्वेऽपि अजादित्वाभावाद् न लुगिति भावः । द्वैमित्रिरिति । अा 'अत इञ्' इति इञोऽपत्यार्थकत्वान्न लुगिति भावः । न च तिस्रो विद्या अधीयानस्त्रविद्य इत्यत्राप्यणो लुक स्यादिति वाच्यम् , त्र्यवयवा विद्या त्रिविद्या, शाकपार्थिवादिः। त्रिविद्यामधीते विद्य इति विग्रहे त्रिविद्याशब्दादणो द्विगुनिमित्तत्वाभावात्। प्राग्दीव्यतीयन्येति किम्? पञ्चभ्यः कपालेभ्यो हितं पञ्चकपालीयम् । गोत्रेऽलुगचि । अलुगिति च्छेदः । प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच्च प्राग्दीव्यतीये प्रत्यय इति लब्धम् । अवीति तद्विशेषणम् , तदादिविधिः। विषयसप्तम्येषा, नतु परसप्तमी। तदाह-अजादावित्यादिना । गोत्रप्रत्ययस्येति । गोत्रार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययादर्श नत्वात् प्रत्ययस्येति लब्धम् । गर्गाणां छात्रा इति । वक्ष्यमाणोदाहरणविग्रहप्रदर्शनामिदम् । गर्गस्य गोत्रापत्यं गार्ग्यः, 'गर्गादिभ्यो यज्' । गर्गस्य गोत्रापत्यानीति बहुत्वविवक्षायां यषि कृते तस्य 'योश्च' इति लुकि गर्गा इति भवति । वृद्धाच्छ इति । गार्यशब्दादुक्तेऽर्थे छप्रत्यय इत्यर्थः। छस्य ईयादेशः, तस्मिन्भविष्यति अजासै परे ‘यजओश्च' इति प्राप्तो लुङ् न भवति । तथा च गाये ईय इति स्थिते 'यस्येति च' इति योऽकारस्य लोपे गा! ईय इति स्थित परिशिष्टस्य यजो यकारस्य लोपमाह-आपत्यस्य च । अनातीति च्छेदः । 'ढे लोपोऽकवा-' इत्यतो लोप इत्यनुवर्तते । 'सूर्यतिष्य-' इत्यतो य इति षष्ठ्यन्तमनुवर्तते। 'हलस्तद्धितस्य' इत्यतो हल इति पञ्चम्यन्तमनुवर्तते । रिति । एतच्चोत्तरसूत्राद् ‘अचि' इत्यपकर्षाल्लभ्यते, वाग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणेन वा । प्राग्दीव्यतीयः किम् , पञ्चभ्यः कपालेभ्यो हित पञ्चकपालीयम् । गोत्रे लुगचि । गोत्रे किम् , गोत्रार्थकप्रत्ययस्यैवालुग्यथा स्यात् । नेह-कुवलस्येदं कौवलम् , बदरस्येदं बादरम् । कुवलीबदरीशब्दौ हि गौरादिङीषन्ती, ताभ्यां फलरूपे विकारे 'अनुदात्तादेश्च' इत्यञ् । तस्य ‘फले लुक्' इति लुक् , तत इदमर्थे अजादिप्राग्दीव्यतीये विवक्षितेऽनेनालुङ्न भवतीति वृद्धत्वाभावाच्छो नेति भावः । विव. क्षित इति । अचीति विषयसप्तमी। परसप्तमीत्वे तु अवृद्धत्वाच्छस्याप्राप्तौ अणेव स्यादिति भावः। गर्गाणामिति । अपत्यबहुत्वविवक्षायां 'योश्च' इति लुक् , स चाजादिप्रत्यये चिकीर्षिते अनेन प्रतिषिद्ध इति गार्यशब्दाच्छे कृते तस्य ईयादेशः । 'यस्येति च' इत्यकारलोपे यलोपार्थमाह-आपत्यस्य इति । 'ढे लोपो
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy