SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २८० ] सिद्धान्तकौमुदी। [ तद्धितेष्वपत्याधिकार अथापत्याधिकारप्रकरणम् । १०७६ स्त्रीपुंसाभ्यां नमो भवनात् । (४-१-८७) धान्यानां भवने-' (सू १८०२) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमाननजी स्तः । स्त्रैणः । पौनः । वत्यर्थे न, 'स्त्री पुंवञ्च' (सू ६३२) इति ज्ञापकात् । स्त्रीवत् । पुंवत् । अथापत्याधिकारो निरूप्यते । स्त्रीपुंसाभ्याम् । भवनशब्देन 'धान्यानां भवन क्षेत्रे खञ्' इति सूत्रं विवक्षितम् । प्राग्दीव्यत इत्यतः प्रागित्यनुवृत्तम् । तदाह-धान्यानामिति । स्त्रीपुंसाभ्यामिति । 'अचतुर-' इत्यच् । स्त्रीशब्दात् पुंस्शब्दाचेत्यर्थः । स्त्रैण इति । स्त्रिया अपत्यम् , स्त्रीषु भवः, स्त्रीणां समूह इत्यादिविग्रहः । नञ् , वृद्धिः, णत्वम् । पौंस्न इति । पुंसोऽपत्यम् , पुंसि भवः, पुसां समूह इत्यादिविग्रहः । पुंस्शब्दात् नजि 'स्वादिषु-' इति पदत्वात्संयो. गान्तलोपः, आदिवृद्धिः । प्रत्ययसकारस्तु श्रूयते, उभाभ्यामपि नव्प्रत्ययस्यैव विधौ न्तरेऽपि ढको दर्शनात् 'कलेढक्' इति सूत्रमपार्थकमिति मीमांसकोक्तिः परास्ता । वार्तिके सूत्रत्वोक्तिरप्यवैयाकरणमीमांसकप्रतारणार्थेति दिक् । इत्यापत्यादिविकारान्तार्थसाधारणप्रत्ययप्रकरणम् । स्त्रीपुंसाभ्याम् । प्रागित्यनुवर्तते तदाह-प्रागर्थेष्विति । पौंस्न इति । इह 'स्वादिषु-' इति पदत्वात्संयोगान्तलोपेन पुंसः सस्य निवृत्तावपि प्रत्ययसकारः श्रूयत एव । अतएवोभाभ्यां परतो नव न विहितः, पौनमिति रूपासिद्धिप्रसङ्गात् । स्यादेतत्-उभाभ्यामपि प्रकृतोऽओवास्तु तत्संनियोगेन 'स्त्रीपुंसयोर्नुक् च' इति नुगेव विधीयताम् । न चैवं 'स्रणः, पौंस्नः' इत्यत्र 'योश्च' इति लुक्प्रसङ्गः । स्त्रैणानां संघ इत्यादौ 'सङ्घाङ्कलक्षणेषु' इत्यणप्रसङ्गश्च स्यादिति वाच्यम् , उभयत्रापि 'गोत्रे' इत्यनुवृत्तेः, प्रवराध्यायप्रसिद्धं हि तत्र गोत्रम् । अन्यथा 'पौत्राः, दौहित्राः' इत्यत्राप्यो लुक् स्यात् । एवं च 'ननजीकक्युन्-' इति वार्तिके नस्नग्रहणं विना अअन्तत्वादेव डीप सिध्यतीत्यपरमप्यनुकूलमिति चेत् । अत्राहुः--नुकि 'नस्तद्धिते' इति टिलोपः स्यात् । न चैवं नुगानर्थक्यम् । टिलोपप्रवृत्त्यैव नुकः सार्थकत्वात् । यद्यपि स्त्रीशब्दे तस्य सार्थक्यं नास्ति, 'यस्येति च' इत्यनेनापीकारसोपसम्भवात् । तथापि 'श्रीर्देवतास्य श्रायं हविः' इत्यत्रेव लोपात्परत्वाद् वृद्धिः स्यात् , नुकि तु टिलोपः प्रवर्तत इति स्त्रीशन्देऽपि नुकः सार्थक्यमस्तु । तस्मान्ननाविति १ भवनशब्देनैकदेशेन, इति क. ख.
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy