SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०६ ] सिद्धान्तकौमुदी । [ एकशेष द्वन्द्वाट्टच् स्यात्समाहारे । वाक्च स्वक्च वाक्स्वचम्। त्वक्स्त्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् - प्रावृट्छरदौ । इति द्वन्द्वसमासप्रकरणम् । अथैकशेषप्रकरणम् । २१ । अथैकशेषः । ‘सरूपाणाम् -' ( सू १८८ ) । रामौ रामाः । विरूपायामपि समानार्थानाम्' (वा ७४७)। वक्रदण्डश्च कुटिलदण्डश्च - वक्रदण्डौ । कुटिलतद्धिताधिकारस्थं चेदं सूत्रम् । टच्स्यादिति । 'राजाहस्सखिभ्यः -' इत्यतस्तदनुवृत्तेरिति भावः । वाक्त्वचमिति । वाक्च त्वक्च इति समाहारद्वन्द्वः । कुत्वस्यासिद्धत्वाच्चवर्गान्तत्वाट्टच् । एवं त्वक्त्रजमित्यत्रापि । त्वक्च स्रक्चेति विग्रहः । शमीदृषदमिति । शमी च दृषच्चेति विग्रहः । दकारान्तत्वादृच् । वाक्त्विषमिति । वाक्च त्विट् चेति विग्रहः । षान्तत्वाट्टच् जश्त्वस्यासिद्धत्वादिति भावः । छत्रोपानहमिति । छत्रं च उपानचेति विग्रहः । हान्तत्वाट्टच् । प्रावृद्वरदाविति । प्रावृट् च शरचेति विग्रहः । इतरेतरयोगद्वन्द्वत्वान्न टजिति भावः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां द्वन्द्वसमासनिरूपणम् । अथैकशेषो निरूप्यते - तदेवं द्वन्द्वे निरूपिते तदपवादमेकशेषप्रकरणरभते - अथैकशेष इति । निरूप्यत इति शेषः । तत्रैकशेषसूत्राणि व्याचिख्यासुः पूर्वं व्याख्यातमपि सूत्रं सन्दर्भशुद्धये ग्रह - सरूपाणामिति । तदुदाहरणमपि स्मारयति - रामौ रामा इति । विरूपाणामिति । 'सरूपाणाम् -' इत्यनेन सूत्रेणार्थभेदेऽपि शब्दैकरूप्ये एकशेष उक्तः, एकार्थकत्वे विरूपाणामप्येकशेषो वक्तव्य इत्यर्थः । वक्रदण्डश्चेति । अत्र शब्दवैरूप्येऽप्यर्थैक्याद् अन्यतरः शिष्यत रङादेशो निपात्यते । द्वन्द्वात् । अन्तग्रहणं विस्पष्टार्थम् । चु इति वर्गग्रहणस्य प्रयोजनं ध्वनयति-त्वक्त्रमिति । बहूनां द्वन्द्वे तु वाक्त्वक्जम् । द्वन्द्वगर्भे द्वन्द्वे तु वाक्त्वचस्रजम् । इति तत्त्वबोधिनीव्याख्यायां द्वन्द्वप्रकरणम् । द्वन्द्वापवादत्वेनाह— अथैकशेष इति । विरूपाणामिति । रूप्यते
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy