SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८० ] सिद्धान्तकौमुदी | [ बहुव्रीहिसमास 1 नाडीतन्त्रीशब्दौ तदन्तात्कन्न स्यात् । बहुनाडिः कायः । बहुतन्त्रीप्रवा । बहुतन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाद्धस्वो न । स्वाने किम् - बहुनाडीक: स्तम्भः । बहुतन्त्रीका वीणा । ८६७ निष्प्रवाणिश्च । (५-४-१६०) कब भावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्युद् । प्रवाणी तन्तुवायशलाका । निर्गता प्रवाण्यस्य निष्प्रवाणिः पटः, समाप्तवानः, नव इत्यर्थः । ८६८ सप्तमीविशेषणे बहुव्रीहौ । (२-२-३५) सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः । चित्रगुः । 'सर्वनामसंख्ययो । 1 'नघृतश्च' इत्यादिकपः तेन निषेधाप्राप्तौ इदं वचनमिति भावः । नाडीतन्त्र्योः स्वाङ्गे । बहुनाडिः काय इति । प्राणिस्थत्वात् स्वाङ्गत्वसुचनाय काय इति विशेध्यम् । उपसर्जनह्रस्वः । ‘नघृतश्च' इति प्राप्तः कब् न भवति । बहुतन्त्रग्रीवेति । बह्वयस्तन्त्र्यो यस्या इति विग्रहः । वीणातन्तुषु तन्त्रीशब्दस्य प्रसिद्धत्वाद् ग्रहबहुतन्त्री धमनीति । बहुतन्त्रीशब्दे 'गोस्त्रियोः -' इति ह्रस्वमाशङ्कयाह – स्त्रीप्रत्ययान्तत्वाभावादिति । 'अविस्तृतन्त्रीभ्य ई:' इत्यौणादिकस्य 'स्त्रियाम्' इत्यधिकारेऽविहितत्वादिति भावः । निष्प्रवाणिश्च । प्रपूर्वादिति । 'वेञ् तन्तुसंताने' इत्यस्मात् प्रपूर्वात् ' करणाधिकरणयोश्च' इत्यधिकरणे ल्युट् । प्रोयते अस्यामिति प्रवाणी । 'पूर्वपदात् संज्ञायाम् -' इति णत्वम् । समाप्तवान इति । समाप्तं वानं वानक्रिया यस्येति विग्रहः । अत्र शैषिककबभावो निपात्यते । सप्तमीविशेषणे । 'उपसर्जनं पूर्वम्' इत्यतः पूर्वमित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया सप्तमीति तदन्तग्रहणम् । तदाह – सप्तम्यन्तमिति । कण्ठेकाल इति । कण्ठे तिष्ठतीति कण्ठेस्थः, स कालो यस्येति विग्रहः । सुपीति योगविभागात् कः । ' सप्तम्युपमानपूर्वपदस्य' इति बहुव्रीहिसमासः स्थशब्दलोपश्च' इति 'अनेकमन्यपदार्थे' इति सूत्रभाष्ये स्पष्टम् । ‘अमूर्धमस्तकात् -' इति सप्तम्या अलुक् । श्रत एवेति । यद्यपि कण्ठेस्थशब्दः प्रथमान्त एवात्र बहुव्रीहौ पूर्वपदम् तस्य कालशब्देन सामानाधिकरण्यमस्त्येवेति कथं सप्तमीग्रहणं व्यधिकरणपदबहुव्रीहिज्ञापकम् । किं च विशेषणत्वादेव सिद्धे किंवा सप्तमी हणेन । तथापि यदा स्थपदमनादृत्य कण्ठे इत्यस्याधिकरणत्वं तस्य च कालरूपे उत्तरपदार्थ उपसंक्रमः, तदा कण्ठे इत्यस्याप्रथमान्तत्वाद् सीति । 'नघृतश्च' इति नित्यं प्राप्तः कब् लिङ्गविशिष्टपरिभाषया 'ईयसश्च' इति प्रतिषिध्यते । बहुनाडिरिति । उपसजनहखः । स्त्रीप्रत्ययान्तत्वाभावादिति । 'अवितृस्तृत त्रिभ्यः' इतीप्रत्ययस्य 'स्त्रियाम्' इत्यधिकारे श्रविहितत्वादिति भावः । सप्तमीविशेषणे । यदा कण्ठे किंचिदस्तीति ज्ञायते तस्य विशेषणं काल इति, तदेदं ,
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy