SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १८८ सूत्र संवेदना लोगस्स उज्जोअगरे १, धम्मतित्थयरे जिणे २ । अरिहंते कित्तस्सं ३, चउवीसंपि केवली ४ ।।१।। उसभमजिअं च वंदे ५, संभवमभिणंदणं च सुमहं च ६ । पउमप्पहं सुपासं ७, जिणं च चंदप्पहं वंदे ८ । । २ । । सुविहिं च पुप्फदंतं ९, सीअल - सिज्जूंस - वासुपूज्जं च १० । विमलमणंतं च जिणं ११, धम्मं संतिं च वंदामि १२ ।। ३ ।। कुंथुं अरं च मल्लिं १३, वंदे मुणिसुव्वयं नमिजिणं च १४ । वंदामि रिट्ठनेमिं १५, पासं तह वद्धमाणं च १६ । ।४ ॥ एवं मए अभिथुआ १७, विहुय - रय- मला पहीण - जर मरणा १८ । चउवीसंपि जिणवरा १९, तित्थयरा मे पसीयंतु २० ।। ५ ।। कित्तिय - वंदिय - महिया २१, जे ए लोगस्स उत्तमा सिद्धा २२ । आरुग्ग-बोहि-लाभं २३, समाहिवरमुत्तमं दिंतु २४ ।।६।। चंदेसु निम्मलयरा २५, आइच्चेसु अहियं पयासयरा २६ । सागरवरगंभीरा २७, सिद्धा सिद्धिं मम दिसंतु २८ । ।७।। अन्वय सहित संस्कृत छाया और शब्दार्थ : लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे, लोकस्य उद्योतकरान्, धर्मतीर्थकरान् जिनान् लोक को उद्योत करनेवाले, धर्मतीर्थ का प्रवर्तन करनेवाले, राग-द्वेष को जीतनेवाले केवली चवीसंपि अरिहंते कित्तइस्सं, ।। १ ।। केवलिनः चतुर्विंशतिम् अपि अर्हतः कीर्तयिष्यामि ।। १ ॥ केवलज्ञानी चौबीसों भी अरिहंतों का मैं कीर्तन करूँगा । । १ । । उसभमजिअं च वंदे, संभवमभिणंदणं च सुमई च, ऋषभं अजितं, च सम्भवं अभिनन्दनं च सुमतिं च वन्दे । ऋषभदेव और 'अजितनाथ को, संभवनाथ को, अभिनंदन स्वामी को और सुमतिनाथ को मैं वंदन करता हूँ । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ।।२।। पद्मप्रभं सुपार्श्वं च चन्द्रप्रभं जिनं वन्दे ।। २ ।। पद्मप्रभ, सुपार्श्वनाथ और चन्द्रप्रभ जिन को मैं वंदन करता हूँ ।। २ ।।
SR No.006124
Book TitleSutra Samvedana Part 01
Original Sutra AuthorN/A
AuthorPrashamitashreeji
PublisherSanmarg Prakashan
Publication Year2012
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy