SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ अभिप्राय वितीर्ण सम्मतिपत्रमिदम् । संस्कृताद्यनेकविद्यावगाहन विशदीकृतमानसा अनेकत्रतग्रहणपवित्रीकृतदेहाः परो पकारबद्धपरिकरा वसुधामलङ्कुर्वन्तः शान्तिपरायणाः श्रीविनय विजयमहात्मानः ! પહે भवद्भिः सर्वग्रन्थेभ्यः सारमुद्धृत्य व्याख्यानसाहित्यसङ्ग्रहनामधेयं ग्रन्थं कृत्वा सर्वजनेषु महानुपकारः कृतोऽस्ति । येषामनेकग्रन्थज्ञानं न भवेत् तेषां कृते तज्ज्ञानं भवद्भिरनेकग्रन्थानवलोक्यैकस्मिन्प्रकटीकृतम् तदतीव समीचीनं कृतमस्ति । ग्रन्थस्थान्सर्वविषयानवलोक्य मम महानानन्दो जातोऽस्ति । सोऽयं ग्रन्थः सर्वव्याख्यातॄणामतीवोपयोगी भविष्यतीत्यहं मन्ये । इति शम् । शास्त्री शङ्करलाल जयशङ्कर भट्ट ब्राह्मण, धोराजी संसस्कृतपाठशाळा. MAHARAJA SAHEB ! have gone through the book entitled. Vyakhyan Sahitya Sangrah," which is admirably written by saintly Maharaja Shri Vinaya Vijayaji who seems to have spared no pains to make it a brilliant success. "6 I can not help concluding that the book ought to be kept in every home of every nationality since it is fitted in method and manner to suit the taste of every reader who chances to get at it. The book is full of anecdotes, illustrations and morals which touch the very heart of the reader. SHAH POPATLAL UMEDCHAND, Ahmedabad. 12:9:9:9333686 જાહેર સંસ્થા તરફથી મળેલા. इस ग्रंथका संकलन और संग्रह आदि, मुनिराज श्रीविनयविजयजीने किया है । इसमें देव, गुरु और धर्मका स्वरूप समझाकर आत्मसन्ताका साक्षा
SR No.006062
Book TitleVyakhyan Sahitya Sangraha Part 02
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevji Damji Sheth
Publication Year1916
Total Pages646
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy