________________
549 २२. हेमचन्द्रसूरिचरितम् ।
२०५ वयं तु को टिसंख्यस्य द्रव्यस्य खरकर्मभिः । उपात्तस्य व्यये 'तन्द्राभृतोऽन्यधनमिच्छवः ॥ ६४४ ॥ खकीयकोषादाहार्षीत् ततः पट्टांशुकत्रयम् । द्रम्मपञ्चशतीं चैवं प्राहेतद्धि गृहाण भोः!॥ ६४५ ॥ मत्रीशेन स चेत्युक्तः स्मित्वाऽवादीदसौ वणिक । न विक्रीणे नवं पुण्यमस्थिरद्रव्यलेशतः ॥ ६४६ ॥ भवन्तः स्वामिनः प्राच्यपुण्यसम्पन्नवैभवाः । कुर्वन्तः किं न लज्जन्ते मादृशां विप्रलम्भनम् ॥ ६४७ ॥ इत्याकोद्भुषद्रोमा मबीन्दुः प्राह बाणिजम् । मत्तो धन्यस्त्वमेवासि यस्येदृग् निःस्पृहं मनः ॥ ६४८॥5 ततः केलिमपूगैः सपत्रै गरखण्डकैः । बीटकं प्रददाबस्स कर्पूरपरिपूरितम् ॥ ६४९ ॥ तद् गृहीत्वा स सम्मानपूरितः स्वं गृहं ययौ । गहिन्या विभ्यदभ्यस्तदुर्वाक्यालीकुलक्षितेः॥ ६५० ॥ अकस्मात् सा च तं स्वादुवचनैः पर्यतोषयत् । आजन्मादृष्टपूर्व तद् दृष्ट्वा विस्मयमाप सः॥ ६५१ ॥ तेनोक्ते च यथावृत्ते साऽवादीत् पारितोषिकम् । यन्न त्वया गृहीतं तन्निवृति' मे व्यधाद् धनम् ॥६५२।। यदि त्वं मत्रिणः पार्श्वे लोहटंकार्धमप्यहो । अग्रहीष्यत् ततो नाहमस्थास्यं त्वद्गृहे ध्रुवम् ॥ ६५३ ॥ 10 धेनुयोग्यं ततः स्थाणुं श्लथं गाढं कुरुष्व तत् । तयेत्युक्तः कुशी प्रार्थ्य दरमत्राखनत् ततः ॥ ६५४ ।। खाते चाल्पे खनित्रं च खटत्कृतमतः स तु । भार्यामाकार्य कथयामास सा च ततोऽवदत् ॥ ६५५ ।। रात्रौ निर्व्यञ्जने किंचिद्विधेयं नतु सांप्रतम् । वेलां विलम्ब्य तत्तस्मात्तदाऽकृष्यत यत्नतः॥ ६५६ ॥ चत्वारि हैमटकानां सहस्राणि स चासदत् । अल्पाया अपि पूजायाः फलमेतजिनेशितुः ॥ ६५७ ॥ अर्पयिष्याम्यहं मश्रिवाग्भटस्य धनं ह्यदः। ईदृशि व्ययितं तीर्थे तद्धि कोटिगुणं भवेत् ॥ ६५८ ॥ 15 पन्याप्यनुमतः प्रातर्गिरिमारुह्य मत्रिणम् । वीक्ष्य तदर्शयामास गृहीतेत्यवदच्च तम् ॥ ६५९ ॥ श्रुत्वेति धीसखस्वामी प्राह मद्वचनं शृणु । सत्त्वात्ते सप्तभिर्द्रम्मैः पूर्णो मम मनोरथः॥ ६६०॥ अतः परं भवद्रव्यं ग्रहीतुं नाहमीशिता । अनेन भविता यस्मात् सौवर्णः सकलो गिरिः॥ ६६१ ॥ . अभिसन्धिर्न मे सोऽस्ति तत् स्वं द्रव्यं यथारुचि । व्यय वर्धय भुक्ष्वाथ धर्मे वाऽऽधेहि शीघ्रतः॥६६२॥ स प्राह कुतपोद्वाहभाग्यस्य कनकं किमु । स्थाता मे निलये तत्कः केशोऽङ्गीक्रियतेऽस्य तु ॥ ६६३ ॥ 20 भवान् यथातथाकर्तुमिमं शक्तः प्रभुत्वतः । तत्प्रसद्य गृहाणेदं तुष्टोऽस्तु कुतपो मम ॥ ६६४ ॥ प्राह मश्री ततो द्रव्यं न गृहामि निरर्थकम् । एनं भारं न वोढाऽस्मि वाहीक इव दुर्वहम् ॥ ६६५॥ एवं विवदतोर्मत्रि-वणिजोर्दिनमत्यगात् । रात्रौ च श्रीकपर्दीशः साक्षाद् वाणिजमभ्यधात् ।। ६६६ ॥ श्रीयुगादिप्रभो रूपका_तुष्टो धनं ह्यदः। अहं प्रादर्शयं ते तत् त्वं व्ययस्व निजेच्छया ॥ ६६७ ॥ क्षयं यास्यति नैवैतद् दानभोगैर्घनैरपि । अन्यस्येदं हि नाधीनमत्रान्यन्मा विचार्यताम् ॥ ६६८॥ 25 अत्र चैतदभिज्ञानं त्वत्पत्नी दुर्मुखाऽप्यलम् । अकस्मात् प्रियवाक्याऽभूद् भक्तिप्रह्वा च विद्धि तत् ॥६६९।। इदं समीक्ष्य च प्रातः श्रीनाभेयप्रभु स च । सुवर्णरत्नपुष्पायैस्तद्ध्यानः समपूजयत् ॥ ६७०॥ अभ्यर्च्य श्रीकपर्दीशं ततः स्वगृहमागमत् । स्वकृतैः सुकृतैर्जन्म पवित्रं व्यतनोत्तराम् ॥ ६७१ ॥ श्रीमद्वाग्भटदेवोऽपि जीर्णोद्धारमकारयत् । सदेवकुलिकस्यास्य प्रासादस्यातिभक्तितः ॥ ६७२ ॥ घनद्रव्यव्ययाचिन्तावशादक्षेपतस्तदा । पर्यपूर्यन्त कुम्भश्चात्रारुरोह' मुदा सह ॥ ६७३ ।।
30 शिखीन्दुरविवर्षे च (१२१३) ध्वजारोपे व्यधापयत् । 'प्रतिष्ठां सप्रतिष्ठा स श्रीहेमचन्द्रसूरिभिः ॥ ६७४ ॥
1N तं प्राभूतो 1 2N नितं । 3 N श्लाघ्यं । 40 स्थातामेकनके। 5 N पर्यपूर्यंत ककुभाश्चारुरोह। 60 प्रतिमा ।