________________
15
२०४ प्रभावकचरिते
548 ६२०. किश्चिच्च स्वामिने विज्ञपये तवधार्यताम् । श्रीकीर्तिपालतः पित्रा सन्दिष्टं मम यद्वचः ॥ ६११ ॥
श्रीशत्रुञ्जयतीर्थस्य प्रासादः श्रेयसे मम । जीर्णशीर्णस्त्वयोद्धार्य इति मे कृत्यमस्त्यदः ॥ ६१२॥ प्रभुपादैस्तथादिष्टं यात्रायाः प्रक्रमे तदा । देवतास्मृतिवेलायां कीर्तिपालप्रतिश्रुतात् ॥ ६१३ ॥ अस्मत्कोशधनं लात्वा कार्या चैत्योद्धतिस्त्वया । स आदेशो ममास्तु स्वैः पितुरानृण्यहेतवे ।। ६१४ ॥ श्रुत्वेत्याह नृपोऽस्माकं कार्येऽस्मिन् सोदरादरात् । एवमप्यस्त्वनुलंध्यवचनस्त्वं हि नः सखे ॥६१५॥ स्वामिन् ! महाप्रसादोऽयमित्युक्त्वा तत्र धीसखः । विमलाद्रौ ययौ श्रेष्ठिव्यापारिपरिवारितः ॥ ६१६॥ तत्र तीर्थे प्रभुं नत्वा नाभेयं भक्तिनिर्भरः। गुरुदरान प्रदाप्यास्थात् प्रतिसीराश्च सर्वतः॥ ६१७ ॥ विमानकानि 'मंचांश्च प्रादात् करभिकास्तथा । वाटिकानि चतुष्पाटीः पदृशाटकमण्डिताः ॥ ६१८॥
चश्चच्चतुरकांश्चापि स्वर्विमानोपमद्युतीन् । अनेकभटसङ्घातसङ्कीर्णीकृतपर्वतान् ॥ ६१९ ।।-विशेषकम् । 10 तत्र चैको वणिक प्रत्यासन्नग्रामात् समागतः । निधिःस्थ्यस्य 'घृष्टातिपटचरयुगं दधत ॥ ६२०॥
षदद्रम्मनीविकस्तश्च क्रीताज्यकुतपं वहन् । कटके ग्राहकव्यूहबाहल्याद् रूपकाधिकम् ॥ ६२१ ॥ द्रम्म स चार्जयित्वाऽतितुष्टः श्रीवृषभप्रभुम् । कुसुमै रूपकक्रीतैः पूजयामास भक्तितः ।। ६२२ ॥ सप्त द्रम्मान् सप्त लक्षानिव ग्रन्थौ वह्न मुदा । वीक्षकः सचिवाधीशं तत्कंटीद्वारमागमत् ॥ ६२३॥ ददृशे तेन मश्रीन्दुरीषजवनिकान्तरात् । कूर्मेनेव हदे बद्धजालशेवालरन्ध्रतः ॥ ६२४ ॥ स व्यमृक्षत् प्राच्यपुण्य-पापयोरेतदन्तरम् । पुरुषत्वे समेऽमुष्य मम चानीहगाकृतिः ॥ ६२५ ॥ वर्णमौक्तिकमाणिक्याभरणांशुदुरीक्ष्यरुक । व्यापारि-व्यवहार्यत्रजीवि-त्रातपरिच्छदः॥ ६२६ ॥ चक्रीव मुकुटाबद्धमण्डलाभ्यर्चितक्रमः । श्रीनाभेयमहातीर्थजीर्णोद्धारमनोरथः ॥ ६२७ ॥ अहं तु स्वगृहिण्याप्यभिभूतो निर्धनत्वतः । सन्ध्यावध्यपि सन्दिग्धाहारप्राप्तिर्मुधाश्रमः ॥ ६२८॥
कुतपोद्वहन क्लिष्टशिरा आशैशवादपि । एकरूपकलाभेन धन्यमन्यो दिन प्रति ।। ६२९॥ 20 एवं विचिन्तयन् द्वारपालेन परतः कृतः। श्रीमद्वाग्भटदेवेन मत्रिणादर्शि दैवतः॥६३०॥ .
वणिगाहूयतामेषेत्युक्ते स द्वारपालकः । दूरप्रयातमपि तमाह्रास्तादेशतः प्रभोः ।। ६३१ ।। तत्पुरः पर्षदन्तः स ऊर्दोऽस्थात् स्थाणुवत् स्थिरः । अनभिज्ञः प्रणामादौ ग्रामणीत्वाद् ऋजुस्थितिः॥६३२॥ कस्त्वमित्युक्तिभाजि श्रीमत्रिणि प्रकटाक्षरम् । प्रागुक्तनिजवृत्तं स आख्यदक्षामदुःखभृत् ॥ ६३३ ॥
मत्रीश्वरः 'पुनः प्राह धन्यस्त्वं क्लेशतोऽर्जितम् । यद्रूपकं व्ययित्वाचा श्रीजिनस्य समाचरः ॥ ६३४ ।। 25 इत्युक्त्वा स करे धृत्वा स्वार्द्धासनि निवेशितः।धर्मबन्धुर्भवान् मे तत् कार्य किंचिद् ब्रवीहि भोः॥६३५।।
सोऽस्य प्रभोः प्रियैर्वाक्यैः प्रीणितोऽचिन्तयन्मुदा । संप्रापितः परां कोटिमनेनाकिञ्चनोऽप्यहम् ॥६३६॥ तदा साधर्मिकास्तत्र व्यवहारिनियोगिनः । इष्टे तीर्थसमुद्धारेऽनन्त पुण्यभरार्थिनः ॥ ६३७॥ वहिकां मण्डयामासुर्द्रव्यमीलनिकाकृते । प्राग्मत्रिणस्ततो ज्येष्ठानुक्रमादभिधा व्यधुः ॥ ६३८॥ दृष्ट्या नामान्यसौ दध्यौ चेद् द्रम्माः सप्त मामकाः । कार्येऽस्मिन्नपकुर्वन्ति तत्र धन्यो मया समः॥६३९॥ वक्तुकामोऽसि किश्चित् किमित्युक्ते मत्रिणा स च । प्राह सप्त गृहीत्वाऽमून् द्रम्मान प्रीणय मां प्रभो!॥६४०॥ तदाचारात् परानन्दमेदुरः सचिवोऽवदत् । त्वं मे धर्मसुहृद् भ्रातस्तत्वानर्पय सत्वरम् ॥ ६४१ ।। श्रीतीर्थजीर्णोद्धारस्य निष्पत्त्याशाऽद्य मेऽभवत् । नीवीं जीवितवत्स्वीयां यदक्लेशत्वमव्ययः ॥ ६४२ ॥ वहिकादौ च तन्नाम लिखित्वाऽथ निजाभिधाम् । अधस्तस्य ततो नामान्यन्येषां धनशालिनाम्॥६४३॥
1 A D विमानकामिमं चा। 2 A पृष्टाति°1 3 N मंत्रीश्वरं प्रति । 4 N नंतपुण्य । 5 N मित्युक्तो।