________________
545
२२. हेमचन्द्रसूरिचरितम् । अर्णोराजोऽप्यजानानः सिद्धकुम्भभवव्रतम् । अवमेनेऽवलेपोप्रव्याहारोर्मिभिरेव तम् ॥ ५१९ ॥ अथैकादश वर्षाणि विजुगोप पदोरधः । ममाथ द्वादशेऽप्यस्तु काऽत्र भूपालकल्पना ।। ५२०॥ हतसत्त्वोद्वृतैीत्या कृत्रिमैरपि दर्शनैः । जीव जीवेति जल्पद्भिर्मतो राजा स्वसेवकैः ।। ५२१ ॥ तथा चारुभट: श्रीमसिद्धराजस्य पुत्रकः । हक्काढक्कास्वरभ्रान्तहस्ती मामुपतिष्ठते ॥ ५२२ ।। इत्यनल्पविकल्पैः स यवान् नासज्जयत् तदा । दुर्गे स्वर्ग इवासीन उदासीनोऽकुतोभयः ॥ ५२३ ॥ 5 कुन्ततोमरशक्त्याद्यैः पूर्णेष्वट्टालकेष्वपि । विलेभे न भटनातं निजभाग्यकर्थितः ॥ ५२४॥ श्रीमान कुमारपालोऽपि ज्ञात्वेति प्रणिधिवजैः । अनीकिनी निजां दानमानाद्यैः समपूजयत् ॥ ५२५ ।। गजानां प्रतिमानानि शृङ्खलान् मुकुरांस्तथा । अश्वानां कविका-वल्गा-दाम-पल्ययनानि च ।। ५२६ ।। रथानां किंकिणीजालचक्राङ्गयुगशम्बिकाः । योधानां हस्तिका-वीरवलयानि च चन्द्रकान् ॥ ५२७ ।। सुवर्णरत्नमाणिक्यसूचीमुखमयान्यपि । चतुरङ्गेऽपि सैन्येऽसौ भूषणानि ददौ मुदा ॥५२८ ॥-विशेषकम् । 10 रोहणद्रुमकर्पूरकश्मीरजविलेपनैः । स्वयं विलिप्य वक्राणि भटानां पटुताभृताम् ॥ ५२९ ॥ सहस्रपत्रचांपेयजातीविचिकिलस्रजः । कामं धम्मिल्लमालासु बबन्ध स्वयमीशिता ॥ ५३०॥-युग्मम् । हेमन्तसितपत्राभैः शातकुम्भसमैरसौ। स्कन्धानभ्यर्चयद् योधप्रधानानां प्रमोदतः ।। ५३१॥ सान्धकारे निशीथे च राजा तेजःप्रतापभूः । तानुत्साह्य सुधासधीचीभिर्वचनवीचिभिः॥ ५३२ ।। चचाल संमदोत्तालकलकेलिकुलावनिः । अतूर्यवक्रनिर्घोषं रहो योगीव निध्वनिः ॥ ५३३ ।।
15 पर्वताधित्यकाभूमिं गत्वा तूर्यरवान् समम् । व्यस्तारयत् तथा चक्रे भूपः सूकरिकास्तथा ॥ ५३४ ॥ तदा च वाग्भटामात्यस्तेनादिष्टः समानय । आप्रभातात् पंचशतीमार्द्राणां सैरिभत्वचाम् ॥ ५३५ ॥ तेनानीताश्च ताः संवर्मिणोऽथ रथमण्डपः'। खंडीः प्रपातयामासुस्तन्मध्यस्था' भटोत्कटाः ॥ ५३६ ।। एके च दशनैः खड्गान्युत्पाट्यारुरुहुर्तुतम् । प्राकारकपिशीर्षाणि तच्छीर्षाणीव विक्रमात् ॥ ५३७ ।। व्यद्रवन्नथ तेऽन्तस्था विहिते संप्रसारणे । ह्रस्वीकृताः कुमारेण भूपेनाख्यातवेदिना ॥ ५३८ ॥ 20 विवृत्य गोपुरद्वारं बहिर्निरसरत् प्रगे। अर्णोराजोऽपि तत्राजौ स्वजीवे विगतस्पृहः ॥ ५३९ ॥ वाद्यमानेषु संग्रामतूर्येषु प्रतिशब्दितैः । शब्दाद्वैतं बभूवात्र पक्षयोरुभयोरपि ॥ ५४०। कातराणां तदा तत्र देहानाशाक्षमानिव' । परित्यज्य ययुः प्राणाः पातालं शरणार्थिनः ५४१॥ ततः प्रववृते युद्धं खड्गाखगि शराशरि । बाहूबाहवि सर्वत्रादृश्यमानजनास्यकम् ॥ ५४२ ॥ शूरसंक्रान्तिकाले च भूधरा अस्मया इव । बहुशः खण्ड्यमानाङ्गा अदृश्यन्त गजेश्वराः ॥ ५४३ ॥ 25 पककूष्माण्डकानीवाखण्ड्यन्तात्र तुरङ्गमाः । शालिपर्पटवद्ध्याः समचूर्यन्त निर्भरम् ॥ ५४४ ॥ परिपक्त्रिमकालिङ्गवत् पत्तिजठरावलिः । पाटिता तत्र कालेयप्लीहफुप्फुससंकुलाः॥५४५॥ विचेरुगंगने गृध्रा नूनं मांसाभिलाषुकाः । विमानस्थाप्सरो दूता इव प्राणेशसङ्गमे ॥ ५४६ ॥ इत्येवमन्वयख्यातिनामोद्घट्टनपूर्वकम् । युद्धे भवति शान्तासु धूलीषु मदवारिभिः॥ ५४७ ॥ पटवारणयोस्तत्र दन्तादन्ति विलग्नयोः । दृष्टश्चारुभटो राज्ञाऽरिनिषादितया स्थितः ॥ ५४८॥ 30 श्यामलाधोरणस्तत्र हस्तिहक्काभयापहृत् । उत्कील्याच्छपटी द्विः स कृत्वा तस्य श्रुती प्यधात्॥५४९।। ततश्चारुभटो गर्वाद्धस्तिदन्ते पदं दधौ । यत् कियान प्रतिमातङ्ग इति चेतसि चिन्तयन् ॥ ५५०॥ पक्षयोर्जरेशोऽपि लोचने संन्यवीविशत् । बलं विघटितं सर्व महाधरमुखं तदा ॥ ५५१ ।।
1N संवम्मिणोघरधर्म | 2N B मध्ये तु । 3 N कृतः। 4 N देह नाशाक्षमानि च । 5A पिधात् ।
प्र.२६