________________
15
497
१८. सूराचार्यचरितम् । तत्कालं ते नृपायेदं गत्वा हृष्टा व्यजिज्ञपन् । गोविन्दाचार्यपार्श्वेऽस्ति कविः प्रत्युत्तरक्षमः ॥ २७ ॥ भूपालः प्राह सौहार्दभूमिः सूरिरसौ हि नः। समानयत सन्मान्य 'सत्कविं तं गुरुं ततः ॥ २८॥ आदेशानन्तरं ते श्रीगोविन्दस्याश्रयं ययः । आजहवंश्च तं' सोऽपि भपसंसदमाययौ ॥ २९॥ सूराचार्य च पार्श्वेऽस्य दृष्ट्वा भूपः प्रमोदभूः। मन्मातुलस्य पुत्रोऽसौ सम्भाव्यं सर्वमत्र तत् ॥ ३०॥ आशीर्वाद्योपविष्टश्च सूरि पार्ह आसने । श्रीभोजप्रहितां गाथां विद्वद्भिः श्रावितस्ततः ॥ ३१॥ 5 तदनन्तरमेवाथ सूराचार्य उवाच च । कोऽवकाशो विलम्बस्य तादृक्पुण्योदये सति ॥ ३२ ॥
___तथा हिअंधयसुयाणकालो भीमो पुहवीइ निम्मिओ विहिणा।
जेण सयं पि न गणियं का गणणा तुज्झ इक्कस्स ॥ ३३ ॥ इत्यार्या भीमभूपालः श्रुत्वा रोमाञ्चकचकी । धाराधिपप्रधानानां द्रुतं प्राजीयत् करे ॥ ३४॥ 10 श्रीभोजस्तां प्रवाच्याथ' विममर्शेति चेतसि । ईदृक्कविभवो देशः स कथं परिभूयते ॥ ३५॥
सूरिः श्रीभीमराजेन सम्मान्येति व्यसृज्यत । किं कुर्यात् त्वयि पार्श्वस्थे श्रीभोजो विदुषां निधिः॥३६॥ ६३. अन्यदा गुरुभिः शिष्याध्यापनेऽसौ न्ययोज्यत । कारयन्ति गुणा एव प्रतिष्ठां पुरुषाकृतेः ॥ ३७॥
कुशाग्रीयमतिः शास्त्ररहस्यानि पटुप्रभः । तथा दिशति जानन्त्येकशः श्रुत्वापि ते यथा ॥ ३८॥ तारुण्यवयसा प्रज्ञापाटवेनाधिकेन च । किश्चिदृप्तः स्खशिष्याणां कुप्यत्यनवगच्छताम् ॥ ३९॥ ततस्तान् शिक्षयन्नेकां रजोहरणदण्डिकाम् । नित्यं भनक्ति कोपोऽरिस्तादृशानपि गञ्जयेत् ॥४०॥ एकदा त्ववलेपोऽपि स्वजातीयसहायताम् । कर्तुमत्राययौ खीयानुपदीनो न को' भवेत् ॥ ४१॥ वैयावृत्त्यकरं स्वीयं 'खिन्नस्तन्नित्यभङ्गतः । आदिशदण्डिका लौहा कार्याऽस्माकं रजोहृतौ॥४२॥ छात्रा वित्रासमापन्नाः खिन्नस्विन्नतनूभृतः । उपाध्यायात् कथंचित् ते वासरं निरयापयन् ॥४३॥ आवश्यकविधेः शास्त्रगुणनाच्चानु ते ततः । अर्द्धरात्रिककालस्यावसरेऽपि विनिद्रकाः ॥४४॥ 20 ज्येष्ठप्रभुक्रमाम्भोजसेवाहेवाकिनस्ततः । नत्वा व्यजिज्ञापन विश्रमयन्तश्चरणद्वयम् ॥४५॥ शरण्यं शरणायाता अश्रान्तस्रवदश्रवः। शिरोभेदमृतेीता उपाध्यायस्य चेष्टितम् ॥४६॥-त्रिभिर्विशेषकम् । श्रुत्वा प्रभुभिरादिष्टं वत्साः स्वच्छाशया ननु । एष बोहाय पाठाय त्वरते नतु वैरतः॥४७॥ यदयोमयदण्डस्य सोऽर्थी तद्धि विरुध्यते । शिक्षिष्यते तथायं वो नाचरेद् विद्रवं यथा ॥४८॥ इत्थमाश्वासितास्ते च स्वस्वस्थानेष्वसूषुपन् । सूराचार्योऽपि सत्रागाच्छुश्रूषाहेतवे प्रभोः॥४९॥ 25 ददे कृतककोपात् तैर्वन्दने नानुवन्दना । अप्रसादे ततो हेतुं पप्रच्छाह प्रभुः पुनः ॥५०॥ लोहदण्डो यमस्यैवायुधं नहि चरित्रिणाम् । घटते हिंस्रवस्तु स्यात् तथैव तु परिग्रहे ॥ ५१ ॥ आद्योऽपि कोऽप्युपाध्यायः पाठको न शिशुबजे । अहो ते स्फुरिता प्रज्ञा पुंसां हृदयभेदिनी ॥ ५२ ॥ श्रुत्वेति व्यमृशच्छात्रवर्गादयमुपद्रवः । उत्तस्थे च प्रभोरप्रेऽवादीत् सविनयं वचः ।। ५३ ॥ पूज्यहस्तसरोज न" मौलौ किं व्यलसन्मम । एवं निविंशताका" मयि यूयं विधत्त" किम् ॥ ५४॥ 30 काष्ठदण्डिकया देहे प्रहारो दीयते यथा । न तथा लोहदण्डेन झापनैव विधीयते ॥ ५५ ॥ मद्गुणा यद्यमीषां स्युरिति चिन्ता ममाभवत् । घृतपूर्णावपळकैन स्युः सत्यमिदं वचः ॥५६॥
1N सन्मान्यं सकवित्वं गुरुं। 2 आजूहवंस्ततः। 3 N °विष्टस्य। 4 इत्यर्थ। 5 N प्रवाच्य। 6N गुणा वप्र प्रतिष्ठा । 7N°पदीनोतको। 8N D खिन्नजित्त। 9N खच्छाशयस्य तु। 10 सरोजेन। 11 शंका। 12 N व्यवत्त ।
प्र.२.