________________
488
१४४
प्रभावकचरिते अनेन किल निर्जिता षयमिति प्रियायाः करं
करेण परिताडयन् जयति जातहासः स्मरः ॥ १२ ॥ अन्यदा नृपतिः प्राह तव सूनृतभाषणे । अभिज्ञानं किमप्यस्ति सत्यं कथय तन्मम ॥ १६३ ॥ चतुर्दारोपविष्टानां केन द्वारेण निर्गमः । स्यादस्माकमिदानीमित्याख्याहि कविवासव !॥ १६४ ॥ ततोऽसौ पत्रके लेखीदक्षराणि महामतिः । ततः स मुद्रयित्वा च स्थगीवित्तस्य चार्पयत् ।। १६५ ॥ ध्यायन्निति नृपो द्वारचतुष्कस्येह मध्यतः । एकेन केनचिद् द्वारा गतिर्शाता भविष्यति ॥ १६६ ।। ज्ञानिनोऽप्यस्य वचनमत्र मिथ्या करिष्यते । ततो गते गृहं मित्रे भुक्त्याह्वानं समागमत् ॥ १६७॥ मण्डपोपरिभागे च छिद्रं 'प्रापातयन्नरैः । तेन-च्छिद्रेण निर्गत्य राजा स्वरचितो ययौ ॥ १६८॥
तन्मध्याहे कवीशं तमाकार्यापृच्छदद्भुतम् । पत्रकं कर्षयित्वा स स्थगीमध्याददर्शयत् ॥ १६९ ॥ __10 तत्र चोपरिभागेन निर्यास्यति नृपो ध्रुवम् । इति तयं वचस्तस्य ज्ञात्वा राजा चमत्कृतः ।। १७० ॥
अन्येयुः सेतुबन्धेन प्राहिणोन्नृपतिर्नरान् । प्रशस्तिर्विद्यते यत्र विहिता श्रीहनूमता ॥ १७१ ॥ तत्काव्यानयनाथ ते मधूच्छिष्टस्य पट्टिकाः । निधायाम्भोनिधौ मत्स्यवसाञ्जितविलोचनाः॥ १७२ ॥ प्रशस्त्युपरि ता' बाढं विन्यस्याथ पुनस्ततः । उत्पाट्यापरतैलाक्त पट्टिकासु च मीलिताः॥ १७३ ॥ ततोऽप्युद्धत्य पत्राल्यामक्षराण्यलिखन्नराः।
तानि 'रक्षःकुलानीव खण्डवृत्तान्यतोऽभवन् ॥ १७४ ॥-त्रिभिर्विशेषकम् ॥ राज्ञालोक्यन्त तान्यत्राविशदर्थानि किं पुनः । हदे शाकफलानीव खण्डितान्यरसान्यभुः ॥ १७५ ।। पूरयन्ति निजैः प्रज्ञाविशेषैस्ते महाधियः । परं राज्ञश्चमत्कारकरी कस्यापि नैव वाक् ॥ १७६ ॥ द्विपदी त्रिपदी चैका तन्मध्यादर्पिता ततः । श्रीमतो धनपालस्य बालस्य कविताविधौ ॥ १७७॥
15
तथा हि
20
25
(क) 'हरशिरसि शिरांसि यानि रेजुर्हरि हरि तानि लुठन्ति गृध्रपादैः।'
तथा(ख) 'लाता तिष्ठति कुन्तलेश्वरसुता वारोगराजखसु
छतेनाद्य जिता निशा कमलया देवी प्रसाद्याद्य च ।
इत्यन्तःपुरचारिवारवनिताविज्ञापनानन्तरं' वचनानन्तरं विद्वान् ते समस्ये अपूरयत्। .. .
__तथा हि(क) 'अयि खलु विषमः पुराकृतानां विलसति जन्तुषु कर्मणां विपाक' ॥१७८॥
तथा(ख) 'स्मृत्वा पूर्वसुरं विधाय बहुशो रूपाणि भूपोऽभजत् ॥ १७९॥'
कीरविद्वान् हसन्नाह जैनोचितमिदं वचः॥ १८ ॥ एषां' मते परीपाकः कर्मणां हि प्रकथ्यते । समस्यापूरणं ह्येतत् सौवीरामोदमेदुरम् ॥ १८१ ॥ कवीन्द्रः प्राह कीरस्य रागः स्याद् वदने ध्रुवः । मलिनाङ्गस्य सत्यं तु सूर्यः प्रकटयिष्यति ॥ १८२॥
30
1 N प्राप्यत यनरैः। 2N उपरितो। 3N तैलाक्ष। 4A रक्तक। 5N तेषां । 6 A D प्रकव्यते ।