________________
5
10
15
20
25
30
468
१२४
प्रभावकचरिते
रम्यामुपमितिभवप्रपञ्चाख्यां महाकथाम् । सुबोधकवितां' विद्वदुत्तमाङ्गविधूननीम् ॥ ९६ ॥ - युग्मम् । ग्रन्थं व्याख्यानयोग्यं यदेनं चक्रे शमाश्रयम् । अतः प्रभृति सङ्घोऽस्य व्याख्या तृ बिरुदं ददौ ॥ ९७ ॥ दर्शिता 'चास्य तेनाथ हसितुः स ततोऽवदत् । ईदृक् कवित्वमाधेयं त्वद्गुणाय मयोदितम् ॥ ९८ ॥ ५. ततो व्यचिन्तयत् सिद्धो ज्ञायते यदपीह न । तेनाप्यज्ञानता तस्मादध्येतव्यं ध्रुवं मया ॥ ९९॥ तर्कन्था मयाधीताः स्वपरेऽपीह ये स्थिताः । बौद्धप्रमाणशास्त्राणि न स्युस्तद्देशमन्तरा ॥ १०० ॥ आपच्छे गुरुं सम्यग् विनीतवचनैस्ततः । प्रान्तरस्थितदेशेषु गमनायोन्मनायितः ॥ १०१ ॥ निमित्तमवलोक्याथ श्रौतेन विधिना ततः । सवात्सल्यमुवाचाथ नाथप्राथमकल्पिकम् ।। १०२ ।। असन्तोषः शुभोऽध्याये वत्स ! किश्चिद् वदामि तु । स त्वमंत्र न सत्त्वानां समये प्रमये धियाम् ॥ १०३ ॥ भ्रान्तचित्तः कदापि स्याद् हेत्वाभासैस्तदीयकैः । अर्थी तदागमश्रेणेः स्वसिद्धान्तपराङ्मुखः ॥ १०४ ॥ उपार्जितस्य पुण्यस्य नाशं त्वं प्राप्स्यसि ध्रुवम् । निमित्तत इदं मन्ये तस्मान्माऽत्रोद्यमी भव ॥ १०५ ॥ अथ चेदवलेपस्ते गमने न निवर्त्तते । तथापि मम पार्श्व त्वमागा वाचा ममैकदा ॥ १०६ ॥ रजोहरणमस्माकं व्रताङ्गं नः समर्पये । इत्युक्त्वा मौनमातिष्ठेद् गुरुश्चित्तव्यथाधरः ॥ १०७ ॥ प्राह सिद्धः श्रुती च्छादयित्वा शान्तं हि कल्मषम् | अमङ्गलं प्रतिहतमकृतज्ञः क ईदृशः ॥ १०८ ॥ चक्षुरुद्धाटितं येन मम ज्ञानमयं मुदा । पुनस्तद् ध्यामयेत् को हि धूमायितपरोक्तिभिः ।। १०९ ।। अन्त्यं वचः कथं नाथ ! मयि पूज्यैरुदाहृतम् । कः कुलीनो निजगुरुक्रमयुग्मं परित्यजेत् ॥ ११० ॥ मनः कदापि गुप्येत चेद् धत्तूरभ्रमादिव । तथापि प्रभुपादानामादेशं विदधे' ध्रुवम् ॥ १११ ॥ * दुरध्येयानि बौद्धानां शास्त्राणीति श्रुतिश्रुतिः । स्वप्रज्ञायाः प्रमाणं तल्लप्स्ये तद्भुपिलाध्वनि ॥ ११२ ॥ इत्युदित्वा प्रणम्याथ स जगाम यथेप्सितम् । महाबोधाभिधं बौद्धपुरमव्यक्तवेषभृत् ॥ ११३ ॥ कुशाग्रीयमतेस्तस्याक्लेशेनापि प्रबोधतः । विद्वदुर्भेदशास्त्राणि तेषामासीच्च मत्कृतिः ॥ ११४ ॥ तस्याङ्गीकरणे मनस्तेषामासीदुरासदः । तमस्युद्योतको रत्नमाप्य माध्यस्थ्यमाश्रयेत् ॥ ११५ ॥ तादृग्वचः प्रपञ्चैस्तैर्वर्द्धकैर्गर्द्धकैरपि । तं विप्रलम्भयामासुर्मीनवद्धीवरा रसात् ॥ ११६ ॥ शनैर्भ्रान्तमनोवृत्तिर्बभूवासौ यथातथा । तदीयदीक्षामादत्त' जैनमार्गातिनिस्पृशः ॥ ११७ ॥ अन्यदा तैर्गुरुत्वेऽसौ स्थाप्यमानोऽवदन्ननु । एकवेलं मया पूर्वे संवीक्ष्या गुरवो ध्रुवम् ॥ ११८ ॥ इति प्रतिश्रुतं यस्मात् तदग्रे तत्प्रतिश्रवम् । सत्यसन्धस्त्यजेत् तत् कस्तत्र प्रहिणुताथ माम् ॥ ११९ ॥ इति सत्यप्रतिज्ञत्वमतिचारु च सौगते । मन्यमानास्ततः प्रैषुः स चागाद् गुरुसंनिधौ ॥ १२० ॥ गत्वाथोपाश्रये सिंहासनस्थं वीक्ष्य तं प्रभुम् । ऊर्ध्वस्थानशुभा यूयमित्युक्त्वा मौनमास्थितः ॥ १२१ ॥ गर्गस्वामी व्यमृक्षश्च सञ्जज्ञे तदिदं फलम् । अनिमित्तस्य जैनी वाग् नान्यथा भवति ध्रुवम् ॥ १२२ ॥ अस्माकं प्रहवैषम्यमिदं जज्ञे यदीदृशः । सुविनेयो महाविद्वान् परशास्त्रैः प्रलम्भितः ॥ १२३ ॥ तदुपायेन केनापि बोध्योऽसौ यदि भोत्स्यते । तदस्माकं प्रियं भाग्यैरुदितं किं बहूक्तिभिः ॥ १२४ ॥ ध्यात्वेत्युत्थाय गुरुभिस्तं निवेश्यासनेऽर्पिता । चैत्यवन्दनसूत्रस्य वृत्तिले लि त विस्तरा ॥ १२५ ॥ ऊचुश्च यावदायामः कृत्वा चैत्यनतिं "वयम् । ग्रन्थस्तावदयं वीक्ष्य इत्युक्त्वा तेऽगमन् बहिः ।। १२६॥
1 N कथितां । 2 N 'थास्य । 3 Bनु । 4 N भ्रांतं चेतः । 5N गुरु 6 A C°भिदधे । * नोपलभ्यते श्लोकोऽयं N पुस्तके | 7 C माधत्त । 8BN निस्पृहः । 9 C त्यजेत्कस्तत्तत्र । 10 N परशास्त्र । 11 N नयम् ।