________________
467
१४. महाकविसिद्धर्षिचरितम् ।
I
६५ ॥
६६ ॥
६७ ॥
1
श्रेष्ठी दध्यौ मलाः स्युरुत्तानधिषणा ध्रुवम् । न कर्कशवचोयोग्यो' व्यसनी शिक्ष्यते शनैः ॥ ईपत्करं ततः प्राह प्रिये ! भव्यं त्वया कृतम् । वयं किं प्रवदामोऽत्र वणिजां नोचितं ह्यदः ॥ गृहाद् बहिश्च निर्याय प्रयासाङ्गीकृतस्थितिः । व्यलोकयत् पुरं सर्वमहो मोहः पितुः सुते ॥ 'दृष्टश्चारित्रि' शालायाम सावुपशमोर्मिभिः । आप्लुतोऽपूर्वसंस्थानः ततोऽवादि च तेन सः ॥ ६८ ॥ यद्येवं शमसामीप्यस्थितिं पश्यामि ते सुत ! । अमृतेनेव सिध्ये तनन्दनानन्दनस्थिते ! ॥ ६९ ॥ द्यूतव्यसनिनां साध्वाचारातीतकुवेषिणाम् । सङ्गतो मम हृद्दुःखहेतुः केतुरिव ग्रहः ॥ ७० ॥ आगच्छ वत्स ! सोत्कण्ठा तव माता प्रतीक्षते । किंचिन्मद्वचनैर्दूना सन्तप्ता निर्गमात् 'तब ॥ ७१ ॥ प्राह तात ! पर्याप्तं 'गेहागमनकर्मणि । मम लीनं गुरोः पादारविन्दे हृदयं ध्रुवम् ॥ ७२ ॥ जैनदीक्षाघरो मार्ग मार्ग निष्प्रतिकर्मतः । आचरिष्यामि तन्मोहो भवद्भिर्मा विधीयताम् ॥ ७३ ॥ याया अपावृतद्वारे वेश्मनीत्यम्बिकावचः । शमिसंनिध्यवस्थानं मतं नस्तद् भवद्वचः ॥ ७४ ॥ यावज्जीवं हि विदधे यद्यहं तत् कुलीनता । अक्षता स्यादिदं चित्ते सम्यक् तात ! विचिन्तय ॥ ७५ ॥ अथाह सम्भ्रमाच्छ्रेष्ठी किमिदं वत्स ! चिन्तितम् । असंख्यध्वजविज्ञेयं धनं कः सार्थयिष्यति ॥ ७६ ॥ विलसत्वं यथासौख्यं 'प्रदेहि निजयेच्छया । अविमुञ्चन् सदाचारं सतां श्लाघ्यो भविष्यसि ॥ ७७ ॥ एकपुत्रा तवाम्बा च निरपत्या वधूस्तथा । गतिस्तयोस्त्वमेवासि जीर्णं माऽजीगणस्तु माम् ॥ ७८ ॥ पित्रेत्थमुदिते प्राह सिद्धः सिद्धशमस्थितिः । संपूर्ण लोभिवाणीभिस्तत्र मे श्रुतिरश्रुतिः ॥ ७९ ॥ ब्रह्मण्येव" मनो लीनं ममातो गुरुपादयोः । निपत्य ब्रूहि दीक्षां मे पुत्रस्य मम " यच्छत ( ? ) ॥ ८० ॥ "अतिनिर्बन्धतस्तस्य तथा चक्रे शुभंकरः । गुरुः प्रादात् परिव्रज्यां तस्य पुण्ये " स्वरोदये ॥ ८१ ॥ दिनैः कतिपयैर्मासमाने तपसि निर्मिते । शुभे लग्ने पश्च महाव्रतारोपणपर्वणि ॥ ८२ ॥
15
१२३
5
10
दिग्बन्धं श्रावयामास पूर्वतो गच्छसन्ततिम् । सत्प्रभुः शृणु वत्स ! त्वं श्रीमान् वज्रप्रभुः पुरा ॥ ८३ ॥ तच्छिष्यवज्रसेनस्याभूद् विनेयचतुष्टयी । नागेन्द्रो निर्वृतिश्चन्द्रः ख्यातो विद्याधरस्तथा ॥ ८४ ॥ 20 'आसन्निर्वृत्तिगच्छे च सुराचार्यों धियां निधिः । तद्विनेयश्च गर्गर्षिरहं दीक्षागुरुस्तव ॥ ८५ ॥ शीलाङ्गानां सहस्राणि त्वयाऽष्टादश निर्भरम् । वोढव्यानि विविश्राममाभिजात्यफलं ह्यदः ॥ ८६ ॥ ओमिति प्रतिपद्याथ तप उग्रं चरन्नसौ । अध्येता वर्त्तमानानां सिद्धान्तानामजायत ॥ ८७ ॥
1 °वचोयोग्ये । 2 N इतश्च । 3 N ° चरित्र । 4 A निर्ममात् । 5 A गेहे गमन° । 6 N °तदभूद्वचः । 7 B अन्वाह । 8N वस्तु 9 N विदेही । 10 N त्वमेवासी । 11 N ब्रह्मणीव | 12 B यच्छ तत् । 18N B इति। 14 BC पुण्येवरो°। 15 B C बृद्धबालाव । 16 N मुद्देजित । 17 B भनि ; N अन्य 18 N संबद्धां ।
९४. स चोप देशमा ला या वृत्तिं "बालावबोधिनीम् । विदधेऽवहितप्रज्ञः सर्वज्ञ इव गीर्भरैः ॥ ८८ ॥ सूरिदक्षिण्यचन्द्राख्यो गुरुभ्राताऽस्ति तस्य सः । कथां कुवलयमालां चक्रे शृङ्गारनिर्भराम् ||८९ || 25 किश्चित् सिद्धकृतग्रन्थसोत्प्रासः सोऽवदत् तदा । लिखितैः किं नवो ग्रन्थस्तदवस्थागमाक्षरैः ॥ ९० ॥ शास्त्रं श्रीसमरादित्यचरितं कीर्त्यते भुवि । यद्रसोर्मिप्लुता जीवाः क्षुत्तृडायं न जानते ॥ ९१ ॥ अर्थोत्पत्तिरसाधिक्यसारा किश्चित् कथापि मे । अहो ते लेखकस्येव प्रन्थः पुस्तकपूरणः ॥ ९२ ॥ अथ सिद्धकविः प्राह मनोदूनोऽपि नो खरम् । वयोतिक्रान्तपाठानामीदृशी कविता भवेत् ॥ ९३ ॥ का स्पर्द्धा समरादित्यकवित्वे पूर्वसूरिणा । खद्योतस्येव सूर्येण माहग्मन्दमतेरिह ॥ ९४ ॥ इत्थमुत्तेजित " स्वान्तस्तेनासौ निर्ममे बुधः । " अज्ञदुर्बोधसम्बन्धां" प्रस्तावाष्टकसम्भृताम् ॥ ९५ ॥
30