________________
464
10
१२०
प्रभावकचरिते स प्राह श्रूयतां देव्यौ श्रीसंघः प्रजिघाय माम् । पुर्यास्तक्षशिलाख्यायाः शासनेशोपदेशतः ॥ ६२ ॥ अशिवोपशमार्थ श्रीमानदेवस्य सुप्रभोः । आह्वानायाथ मूर्खत्वान्ममैवाशिवमाययौ ॥६३॥ उवाच विजया तत्राशिवं किमिव नो भवेत् । तत्र युष्मादृशः श्राद्धा दर्शनच्छिद्रवीक्षकाः ॥ ६४ ॥ वराक! न विजानासि प्रभावं त्वममुष्य भो। मेघा वर्षन्ति सस्यानां निष्पत्तिश्चास्य सत्त्वतः ॥६५॥ श्रीशान्तिनाथतीर्थशासेविनी शान्तिदेवता। सा मूर्तिद्वितयं कृत्वाऽस्मद्व्याजाद् वन्दते ह्यमुम् ॥६६॥ विजयाह त्वयैकेन श्रावकेण ससंमदा' । प्रहिणोमि कथं पूज्यानकर्णहृदया किमु ॥ ६७ ।। बहवस्त्वादृशाः सन्ति यत्रेहग्धार्मिकोत्तमाः। कथं भवेत् पुनदृश्यः प्रहितस्तत्र नो गुरुः ॥६॥ सूरयः प्राहुरादेशः संघस्याधेय एव नः । अशिवोपशमः 'कार्यस्तदत्रस्थैर्विधास्यते ॥ ६९ ॥ वयं तु नागमिष्यामोऽत्रत्यसंघाननुज्ञया । संघमुख्ये इमे देव्यौ तयोरनुमतिर्नच ॥ ७० ॥ अमूभ्यामुपदिष्टो यः पुरा कमठजल्पितः । अस्ति माधिराजाख्यः श्रीपार्श्वस्य प्रभोः क्रमः ।। ७१ ॥ श्रीशान्तिनाथ-पार्श्वस्थप्रभुस्मृतिपवित्रिवम् । गर्भितं तेन मत्रेण सर्वाशिवनिषेधिना ॥ ७२ ।। श्री शान्ति स्तवना भिख्यं गृहीत्वा स्तवनं वरम् ।
स्वस्थो गच्छ निजं स्थानमशिवं प्रशमिष्यति ॥ ७३ ॥-त्रिभिर्विशेषकम् । इत्यादेशं च संप्राप्य तथैव कृतवान् मुदा । प्राप्तस्तक्षशिलायां स तवं संघस्य चार्पयत् ।। ७४ ॥ . 15 तस्य चाबालगोपालं पठतः स्तवनं मुदा । दिनैः कतिपयैरेव प्रशान्तोऽयमुपद्रवः ॥ ७५ ॥
कोऽपि कुत्रापि चायातः प्रणश्य जनमध्यतः। गते वर्षत्रये भग्ना तुरुष्कैः सा महापुरी॥७६ ॥ अद्यापि तत्र बिम्बानि पित्तलाश्ममयानि च । तद्भगृहेषु सन्तीति ख्याता वृद्धजनश्रुतिः ॥ ७७ ॥ ततः प्रभृति संघस्य क्षुद्रोपद्रवनाशकः । स्तवः प्रवर्त्ततेऽद्यापि 'शान्ति शान्या दिरद्भुतः ॥ ७८॥
माधिराजनामाभूत् तस्य मत्रः प्रसिद्धिभूः। चिन्तामणिरिवेष्टार्थप्रद आराधनावशात् ॥ ७९ ॥ 20 सूरिः श्रीमानदेवाख्यः शासनस्य प्रभावनाः। विधायानेकशो योग्यं शिष्यं पट्टे निवेश्य च ॥८॥. जिनकल्पाभसँल्लेखनया सल्लिख्य विग्रहम् । आयुःप्रान्ते परं ध्यानं विभ्रत् त्रिदिवमाप सः ॥ ८१॥
इत्थं श्रीमन्मानदेवप्रभूणां वृत्तं चित्तस्थैर्यकृन्मादृशानाम् । विद्याभ्यासैकाग्रहध्यानमन्यव्यासङ्गानां यच्छतादुच्छिदं च ॥ ८२ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरी प्रद्युम्नसूरीक्षितः
शृङ्गोऽसावगमत् त्रयोदश इह श्रीमानदेवाश्रयः॥ ८३॥ सर्वज्ञचिन्तनवशादिव तन्मयत्वमासादयन् जयति जैनमुनिः स एषः। प्रद्युम्नसूरिरपि भूरिमतिः कवीनामर्थेषु काव्यविषयेषु विचक्षणो यः ॥ ८४ ॥
___n ग्रं० ८८, अ० १६ । उभय ३२०२॥ ॥ इति श्रीमानदेवसूरिप्रबन्धः* ॥
1BN समं मुदा । 2 A तादृशाः। 3 B D कार्य। 4 N विधाप्यते । 5 N प्रगम्य । 6 A. °नाशनः । * B आदर्श एवोपलभ्यते पंक्तिरियम् ।