________________
5
10
15
20
25
30
प्रभावकचरिते
उक्तं च
लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्वं हसित पठितं पञ्जरशुकै
स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ ५५ ॥
विलक्षीभूय साऽप्याह' बहिरागत्य कोविदम् । भवने प्रविशामोsस्यामुक्त्वा वयमुपानहौ ॥ ५६ ॥ एतस्यां मौनमालम्ब्यावस्थितायां पुनस्ततः । विद्वानविद्वन्मन्योऽसौ बहुप्रातर्जगाद च ॥ ५७ ॥
458
तद्यथा'
गतप्राया रात्रिः कृशतनुशशी शीर्यत इव
प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव । प्रणामान्तो मानस्तदपि न जहासि कुधमहो
कुचप्रत्यासत्या हृदयमपि ते सुभ्रु ! कठिनम् ॥ ५८ ॥
६५ ॥
तद्भित्तिपरतः सुप्तोऽवकाशे तत्पिता तदा । जजागारातिसम्भ्रान्तः काव्यं श्रुत्वेत्युवाच च ।। ५९ ॥ स्थाने त्वं 'सु' शब्दस्य 'चंडी' त्याख्यामुदाहरेः । यतोऽस्या दृढकोपायाः शब्दोऽयमुचितः खलु ॥ ६० ॥ इत्याकर्ण्य पितुर्वाचं - लज्जाभरनतानना । विममर्श निशावृत्तं विश्वं मे जनकोऽशृणोत् ॥ ६१ ॥ धिग्मां मूर्खामविज्ञातकारिणीमित्यकुत्सयत् । आत्मानं सा ततो वप्तर्यमर्षं च व्यधाद् घनम् ॥ ६२ ॥ मदं मुक्त्वा च सा प्रेम भर्त्तरि स्थिरमादधें ' । गङ्गा हिमवतो गर्जे यथा शीतांशुशेखरे ॥ ६३ ॥ अहं' शैशवतो भ्रान्ता यद्यसौ विद्वदप्रणीः । जनकोऽनुचिताधायी विमन्दाक्षः कथं किल ॥ ६४ ॥ इदं किमुचितं वक्तुं कुलीनानां हि तादृशाम् । मातृ- स्वसृ-दुहितृणामवाच्यं नहि वाच्यभूः ॥ शशाप कोपाटोपेन पितरं प्रकटाक्षरम् । कुष्ठी भव क्रियाभ्रष्टावज्ञातौरसनात्रकः ॥ ६६ ॥ तस्याः शीलप्रभावेण सद्यः श्वेताङ्गचन्द्रकैः । कलाप्यमे मयूरोऽग्रे तदा जज्ञे स चन्द्रकी ॥ ६७ ॥ सागान्निजगृहं बाणे बिभ्रती सक्तिमादरात् । पितुर्दुर्वचनं तस्याः सान्त्वनाय तदाऽभवत् ।। ६८ ।। सद्यः कुष्ठं समालोक्य' पश्चात्तापार्त्तिविद्रुतः । अवाङ्मुखो गृहेऽवाप्सीन' ययौ राजपर्षदि ॥ ६९ ॥ पञ्चषान् वासरान्नासौं जगाम क्ष्मापमन्दिरे । बाणोऽपि कुपितस्तस्य बहून् दोषानभाषत ॥ ७० ॥ भोगिभोग" विनाशैकप्रतिज्ञो मलिनाङ्गभृत् । सुहृत्समागमे लज्जास्थानं प्रकटयन् सदा ॥ ७१ ॥ असौ मेघसुहृन्मेघ सुहृच्चन्द्रकितस्तनौ । चित्रश्चित्रात्सभायोग्यो भूपानां नैनसां निधिः ॥ ७२ ॥ राजा श्रुत्वेति किं सत्यं मयूरः कुष्ठदूषितः । इति चित्रात् समाहूतवांस्तं निजनरैः प्रभुः ॥ ७३ ॥ कृतावगुण्ठनः पट्या" स संवीताङ्गमण्डनः । उपभूपतिमागच्छदनिच्छन् स्थानमत्र च ॥ ७४ ॥ बाणेनोचे स्फुटं दृष्ट्वा मयूरं प्राकृतादथ । शीतरक्षाङ्गसंव्यानं 'वरकोढी' ति संसदि ।। ७५ ।। पुनर्निजं गृहं गत्वा व्यमृशश्चेतसि स्थिरम् । कलङ्कपङ्किलानां हि नोचिता सहृदां " सभा ॥ ७६ ॥ सहक्रीडितसंघेऽस्मिन् ये तिष्ठन्त्यशङ्किताः । खड्गच्छिन्नमेते किं स्वं मूर्द्धानं न जानते ॥ ७७ ॥ वैराग्यात् त्यज्यते देहः सतां तदपि नोचितम् । दुःखानामसहिष्णुत्वात् स्त्रीवत्कातरता हि सा ॥ ७८ ॥ सुरः सनातनप्रतिहार्यः कश्चित्कलानिधिः । आराध्यते प्रसादेन यस्य देहो नवो भवेत् ॥ ७९ ॥
T
1ND साथा 2A ° मुक्का 3A तच्च । 4N मादधौ। 5N अहो । 6 N तादृशैः । 7 N तदालोक्य । 8N विह्वलः । 9 N खेsस्थान | 10 A 'भाग' । 11DN पयः । 12 N सुहृदां ।