________________
457
१२. मानतुङ्गसूरिचरितम् ।
११३
साङ्गत्यं कारयिष्यामि तव तैः सह निश्चितम् । तपसा निर्मलेनाशु भवं पावयसे यथा ॥ २९ ॥ इदानीं कापि कूपादौ रहो जलमिदं त्यज । शासनस्य यथा म्लानिन भवेल्लघुताकरा'॥३०॥ विराधना पुनर्जीवगणस्यात्र भवेद्धवम् । अपरापरनीरोत्थजीवा अन्योऽन्यविद्विषः ॥ ३१ ॥ श्रुत्वेति तद्वचोऽकार्षीद् भृशं विप्रतिसारतः* । भोजितः परया भक्त्या बोधितश्वाश्रयं ययौ ।। ३२ ।। अन्यदाऽजितसिंहाख्याः सूरयः पुरमाययुः । पुरा श्रीपार्श्वतीर्थेशकल्याणकपवित्रिताम् ॥ ३३ ॥ 5 गङ्गातीरस्थमुद्यानमुद्दाम शिखरिव्रजैः । शिश्रियुनिसंयुक्तास्त्रिदशा इव नन्दनम् ॥ ३४ ॥ तया च ज्ञापिते श्राद्धकान्तया सोदरो मुनिः । श्रुत्वा समाययौ तत्र गुरूणां सङ्गतस्तदा ॥ ३५॥ पूर्वर्षिभिः समाचीर्णा सामाचारी न्यवेद्यत । तैस्तदने च पीयूषवत् तां सोऽथाहतोऽशृणोत् ॥ ३६॥ गुरुभिर्दीक्षित'श्चासौ नदीष्णोऽग्रेऽपि च कचित् । तपस्याविधिपूर्व चागममध्याप्यतादरात् ॥ ३७॥ ततः प्रतीतिभृत् सम्यक्तपःश्रुतसमर्जनात् । योग्यः सन् गुरुभिः सूरिपदे गच्छादृतः कृतः॥ ३८॥ 10 क्लिष्टकाव्यभ्रमिश्रान्ता देवी वाचामधीश्वरी । यदचोऽमृतसंसिक्ता परमानन्दभूरभूत् ॥ ३९ ॥
स तदातनकालीयलीनज्ञानक्रियोन्नतिः । अभूदभूमिरुन्निद्रोपद्रवान्तरविद्विषाम् ॥ ४० ॥ ६३. इतश्च पुरि तत्रासीद् वेदवेदाङ्गपारगः । विरंचिरिव मूर्तिस्थो भूदेवः पार्थिवार्चितः ॥ ४१ ॥
कोविदानां शिरोरत्नं मयर इति विश्रुतः । प्रत्यर्थिकविसप्पाणां मयूर इव दर्पहृत् ॥ ४२ ॥-युग्मम् । दुहिता सुहिता रूपशीलविद्यागुणोदयैः । तस्य सत्या उमा-गङ्गा-लक्ष्मीदेव्यो यदीक्षणात् ।। ४३ ॥ 15
पके पङ्कजमुज्झितं कुवलयं चापारनीरे हदे बिम्बी चापि वृतेर्बहिः प्रकटिता क्षिप्तः शशी चाम्बरे । यस्याः पाणिविलोचनाधरमुखान् वीक्ष्य खसृष्टिविधे
रुच्छिष्टेव पुरातनी समभवद् दैवाद विधायेह ताम् ॥ ४४ ॥ अद्भुतं कुलरूपाद्यैस्तस्याः समुचितं वरम् । सर्वत्रालोचयन् सम्यगप्राप्तावार्तिमासदत् ॥ ४५ ॥ 20 तर्कलक्षणसाहित्यरसास्वादवशैकधीः । अनूचानो महाविप्रो बाणाख्यः प्राग्गुणान्वितः ॥ ४६॥ प्रख्यातवप्तकः कामाभिरामाकारधारकः । दृष्टे तत्र मयूरोऽभूद् 'वारिदाडम्बरे यथा ।। ४७ ॥ संमान्योद्वाहयामास तां सुतां तेन वैभवात् । अनुरूपवरप्राप्तिसुता पित्रापि दुस्त्यजा ॥ ४८॥ ततः" श्रीहर्षभूपस्य" दर्शितो दुहितुः पतिः । आशिषोदितया तस्योदितया तोषमाप च ॥ ४९॥
तस्यावासः पृथक् चक्रे धनधान्यादिसम्भृतः। एवं राजाहितौ" तौ द्वौ साङ्गत्यं प्रापतुः सदा ॥५०॥25 ६४. बाणोऽन्यदा समं पन्या स्नेहतः कलहायितः । सिता हि मरिचक्षोदाद् ऋते भवति दुर्जरा ॥५१॥ पितुर्गृहमगाद् रुष्टा बाणपत्नी मदोद्धरा । सायं तद्गहमागस भर्त्ता प्राहानुनीतये ॥ ५२॥
तद्यथामानं मुश्च स्वामिनि ! शत्रु जगतो विनाशितस्वार्थम् । सेवक-कामुक-परभवसुखेच्छवो नावलेपभृतः॥५३॥
30 वासागाराद्वहिः प्रेष्यः पण्डितं तां सखी जगौ । वाग्भङ्गीभिस्ततो मानामुचि तस्यामदोऽवदत् ॥ ५४॥ 1 N °करी। * 'अनुशयात्' इति D टि.। 2N जिनसिंहा । 3 A B D °वीक्षित। 4 B D प्रत्यार्थिसर्पदप्पाणां । 5 A सम्यग् प्राप्तावाति समासदत् । 6 N प्रख्यानवत्तकः17 N मयूरोभूदारिदाडंबरे। 8N नैव । 9N प्राप्तिः। 10 BD तत्र N यत्र। 11 N°देवस्य । 12 A D राजाहती। 13 N संगत्य ।
प्र.१५