________________
459
10
१२. मानतुसूरिचरितम् । सहस्रकिरणः कर्मसाक्षी ध्येयो मयास्य यत् । दृश्येते सफले साक्षादाराधनविराधने ॥ ८॥ षट्पादं रजुयत्रं सोऽवलम्ब्यात्रोपविष्टवान् । गतं च खदिराङ्गारैरधोऽर्चिभिरपूरयत् ।। ८१॥ शार्दूलवृत्तमेकैकमुक्त्वा शत्रिकयाच्छिनत् । पादमेवं च काव्येषु पञ्चसूक्तेषु' कृष्टिना ॥ ८२॥ छिन्दतः शेषपादं च मार्तण्डो व्यक्ततेजसा । आगत्यास्य ददौ देहं मंक्षु विध्यापितोऽनलः ।। ८३॥ काव्यानां शततः सूर्य स्तुति संविदुधे ततः । देवान् साक्षात्करोति स्म येषामेकमपि स्मृतम् ॥ ८४॥ 5 श्रीभानुस्तोषतस्तस्य नीरुजं देहमातनोत् । सार्द्धषोडशवणिक्यदीप्यत्कनकभास्वरम् ।। ८५ ॥ प्रातः प्रकटदेहोऽसावाययौ राजपर्षदि । श्रीहर्षराजः पप्रच्छासीत् ते किं रुंग नवा वद ॥ ८६ ।। आसीद् देव! परं ध्यातः सहस्रकिरणो मया । तुष्टो देहं दावद्य भक्तः किं नाम दुष्करम् ॥ ८७॥ तदा च पाणपक्षीयैः सासूयैरिव पण्डितैः । जगदे किंचिदत्युनं 'प्राग्वृत्तश्रुतितः स्फुटम् ।। ८८ ॥
तथा हि- ..... यद्यपि हर्षोत्कर्ष विदधति मधुरा गिरो मयूरस्य ।
बाणविज़म्भणसमये तदपि न परभागभागिन्यः॥८९॥ राजाह सत्यमेवेदं गुणी गुणिषु मत्सरी । यूयमत्रापि सासूया ब्रूमहेऽत्र वयं किमु ॥ ९० ॥ वैद्यौषधं विना येन प्राञ्जलेनैव चेतसा । सूर्य आराधितो भक्त्या कवित्वैर्देहमातनोत् ॥ ९१ ॥ परितोषं परं प्राप सविता यद्वचःक्रमैः । के वयं मानुषास्तत्राहारादिकलुषाकुलाः ॥ ९२ ॥ 15 बाणः प्राह प्रभो! प्रायः कृतपक्षं किमुच्यते । अस्य कः किल शृङ्गारो देवस्यातिशये स्फुटे ॥ ९३ ॥ एवंजातीयमाश्चर्यातिशयं कोऽपि दर्शयेत् । अपरो यदि चेच्छक्तिः कः प्रत्यर्थी शुभायतौ ॥ ९४ ।। इति राज्ञो वचः श्रुत्वा बाणः प्राहातिसाहसात् । हस्तौ पादौ च संछिद्य चण्डिकावासपृष्ठतः ॥ ९५ ॥ मां परानयतु स्वामी तत्र मुक्तोज्झितः स्थिरम् । यथाऽमुष्मादतिप्रौढि प्रातिहायं प्रदर्शये ॥९६॥-युग्मम् । अवादीच्च मयूरोऽपि तथाप्यस्यानुकम्पया । मयि प्रसद्य भूपाल मा कार्पोरेनमीदृशम् ॥ ९७ ॥ 20 यतो महुहितुः कष्टं व्यङ्गशुश्रूषणाद् भवेत् । आजन्म तन्ममाभीलं विलगेत प्रभो ! दृढम् ॥ ९८ ॥ श्रुत्वा च भूपतिर्मकि मयूरे विभ्रदद्भुताम् । वाणे कोपं वहन् प्राह तथा कौतूहलं महत् ॥ ९९ ॥ कर्त्तव्यमेव बाणस्य गी:प्राणस्य कवेर्वचः । पाणिपादं नवं चेत् स्यादस्य स्फार तदा यशः ॥ १०॥ अन्यथा चेत् तथास्फारवचसा भज्यते भणिः । यदृच्छावचसां नावकाशो राज्ञां हि पर्षदि ॥ १०१ ॥ अथवा सूर्यमाराध्य त्वमेनमपि' पण्डितम् । विमदं निर्विषं नागमिव प्रगुणमाचरे ॥१०२॥ 25 उक्त्वा चैवं कृते राज्ञा चण्डी स्तोतुं प्रचक्रमे । बाणः काव्यैरतिश्रव्यैरुद्दामाक्षरडम्बरैः ॥ १०३ ॥ ततश्च प्रथमे वृत्ते निवृत्ते सप्तमेऽक्षरे । सधामा तन्मुखी भूत्वा देवी प्राह वरं वृणु ॥ १०४ ।। विधेहि' पाणिपादं मे इत्युक्तिसमनन्तरम् । संपूर्णावयवः' शोभाप्रत्यग्र इव निर्जरः॥ १०५॥ महोत्सवेन भूपालमन्दिरं स समीयिवान् । राज्ञा पुरस्कृती प्रीतिहार्येऽस्थातामुभावपि ॥ १०६ ।' ततो विवदमानौ च निवते पुरा क्रुधा । भूप एवं ततः प्राह निर्णयो नानयोरिह ॥ १०७॥ 30 वाग्देवी मूलमूर्तिस्था यत्रास्ते तत्र गम्यताम् । उभाभ्यामपि काश्मीरनीवृति' प्रवरे पुरे ॥ १०८ ।। जयः पराजयो वाऽस्तु स्वामिन्यैव कृतोऽनयोः । प्रत्यवायं सचैतन्यः को हि स्वस्थानुषञ्जयेत ॥ १०९ ॥
मोति तद्वन्थाः प्राङ्गणे मम । प्रज्वाल्य पुस्तकस्तोम" विनाश्या अस्त्वसौ पणः ॥ ११० ।।
या पर
1 पंचसूक्तेन । 20 वाग्वृत्त । 3 BD N प्रतिश्रये। 4 A भलिः। 5A खमेवमपि । 6 N समाधौ। 7 N विदेहि। 8 B'D'वयवशीभा°19'N'निवृत्ति। 10A स्त्रोकं ।