________________
5
10
15
20
25
११०
प्रभावकचरिते
इत्याकर्ण्यामराजस्य पौत्रोऽतिस्फारशोकभूः । भोजः संकुचिताम्भोजवदनं विललाप च ॥ ७४२ ॥ विवेकौघो'ऽविवेकेन जितः ' सारस्वतं हतम् । अनुत्सेकस्तिरोधत्त ज्ञाने दत्तो जलांजलिः ॥ ७४३ ॥ इति क्षणं विमृश्यासावादिदेश चिताकृते । प्रेष्यानदूष्यचारित्रो गुरुभक्तिपवित्रितः ॥ ७४४ ॥ पितामहवियोगेऽपि वर्द्धितस्तस्य मित्रतः । अनाथ इव लोकेऽत्र तत्रापि त्रिदिवं गते ।। ७४५ ॥ ततः क्षणमपि स्थातुं न शक्तः पृथिवीतले । 'पितृवप्तसुहृत्सूरेरनुव्रज्याऽधुनोचिता ॥ ७४६ ॥ मातृपक्षप्रधानानां बोधं चावगणय्य सः । गुरुमृत्युभुवं प्राप गन्ता लीलावने यथा ॥ ७४७ ॥ भुजदण्डे जनन्या च धृत्वाऽथाजल्पि तत्क्षणम् । निर्वीरात्वनिषेधाय राज्यस्य कृपयापि च ।। ७४८ ॥ स्वसुरद्वयसंहारे जाते ते विद्विषन् पिता । जितंमन्यो महापापी त्वत्प्रजाः पीडयिष्यति ॥ ७४९ ॥ हृदयालुः कृपालुश्च तत् त्वं प्रार्थनया मम । कर्मतो विरमामुष्मात् हृदानन्दन नन्दन' ! || ७५० ।। इति मातुरलंघ्यत्वात् श्रीभोजः साश्रुलोचनः । उत्तरीयं निचिक्षेप चितायां गुरुपृष्ठतः ॥ ७५१ ॥ अस्तोकशोकसम्भारधारणकान्तदेहरुक् । ऊ ( औ ? ) र्द्धदेहिकमाधत्त कृत्यं पैतामहं प्रभोः ॥ ७५२ ॥
454
६२५.
अन्यदा मातुलैः साकमाकस्मिकदवोपमः । तातं शमयितुं प्रायात् कन्यकुब्जमचिन्तितः ॥ ७५३ ॥ प्रविष्टो' गोपुरेणाथ द्राग् राजद्वारसंनिधौ । मालाकारं ददर्शाथ बीजपूरत्रयान्वितम् ॥ ७५४ ॥ तेन ढौंकनकं" स्वामिपुत्रस्यास्य कृतं तदा । तं गृहीत्वा ययावन्तः सौधं रोधं विशन् विशम्" ।। ७५५ ॥ सह कंटिकया तत्रोपविष्टं प्रवरासने । जघान हृदये घातैस्त्रिभिस्तैर्बीजपूरकैः ॥ ७५६ ॥ महाप्राणकृताघातादुभौ प्राणैर्वि (व्य) युज्यताम् । प्राग्ध्यातपुत्रहत्यांहोभीतैरिव विनिर्गतैः ।। ७५७ ।। अपद्वाराद् बहिः कृष्ट्वा” क्रोष्टारमिव वेश्मनः । दुन्दुकं कन्दुकस्थित्या क्रीडया प्रेरितं" नरैः ॥ ७५८ ॥ निस्वानस्वानपूर्वं सोऽविशत् कंठीरवासने । प्रणतः सर्वसामन्तैः "सपौरैर्मन्त्रिभिस्तथा ।। ७५९ ।। श्रीमदामविहाराख्यतीर्थं नन्तुं ययौ नृपः । तत्र शिष्यद्वयं दृष्टं बप्पभट्टेर्महामुनेः" ॥ ७६० ॥ विद्याव्याक्षेपतस्ताभ्यां न चक्रे भूमिपोचितम् । अभ्युत्थानादिसन्मानं श्री भोजोऽथ व्यचिन्तयत् ॥ ७६१॥ अज्ञातव्यवहारौ हि शिष्यावेतौ प्रभोः पदे । न युज्येते यतो विश्वे व्यवहारो महत्वभूः ॥ ७६२ ॥ श्रीनन्नसूरिराचार्यः श्रीमान् गोविन्द इत्यपि । आहूय पूजितौ राज्ञा पट्टे च स्थापितौ प्रभोः ॥ ७६३ ॥ मोढेरे प्रहितो नन्नसूरिः सूरिगुणोन्नतः " । पार्श्वे गोविन्दसूरिश्वावस्थाप्यत नृपेण तु ॥ ७६४ ॥ भोजराजस्ततोऽनेक राज्यराष्ट्रग्रहाग्रहः " । आमादभ्यधिको जज्ञे जैनप्रवचनोन्नतौ ॥ ७६५ ॥ प्पभहिर्भद्र कीर्त्तिर्वा दि कुञ्ज र के सरी ।
ब्रह्मचारी ग ज व रो राज पूजित इत्यपि ॥ ७६६ ॥
विख्यातो बिरुदैर्जेनशासनक्षीरसागरे । कौस्तुभः " कृतसंस्थानः पुरुषोत्तमवक्षसि ॥ ७६७ ।। जयताज्जगतीपीठे धर्मकल्पद्रुमाङ्कुरः । इदानीमपि यन्नाममत्रो जाड्य विषापहः ॥ ७६८ ।। - त्रिभिर्विशेषकम् |
ॐ
1 A विवेकोढ्यो । 2 A जितसार
3 N हितं । 4 A जलांजलिं । 5 N पितृवत्तु । 6 A गुरुभृत्यभुवं । 7 A नन्दनः । 8 A कृतं । 9 N प्रतिष्ठो | 10 A ढाकन के । 11 N दिशत्विषाम् । 12 A कृत्वा 13 N प्रेषितं । 14 A सपूरै । 15 A महामतिः, B महामतिं । B कौस्तुभकृत संस्थानं ।
।
16 N सूरिगणो° । 17 N राज्यभ्रष्टमहग्रहः । 18 A