________________
455
११. बप्पभट्टिसूरिचरितम् ।
इत्थं श्रीभप्रभुचरितमिदं विश्रुतं विश्वलोके प्रागविद्वत्ख्यात शास्त्रादधिगतमिह यत् किंचिदुक्तं तदल्पम् । पूज्यैः क्षन्तव्यमत्रानुचितमभिहितं यत्तथा तत्प्रसादात् एतत्सर्वाभिगम्यं भवतु जिनमतस्यैर्यपात्रं ध्रुवं च ॥ ७६९ ॥ श्रीचन्द्रप्रभसूरिप सरसीहंसप्रभः श्रीप्रभाचन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्री पूर्वर्षिचरित्ररोहणगिरौ श्रीवप्पभदेः कथा
मनमुनीन्दुना विशदितः शृङ्गः किलैकादशः ॥ ७७० ॥ दुष्कर्मजैत्रः पुरुषोत्तमाङ्गाज्जन्माविशुद्धाक्षरहेतुमूर्त्तिः । गिरीश तुङ्गाध्वपुरः स्थितश्रीः प्रद्युम्नदेहः शिवतातिरस्तु ॥ ७७१ ॥
श्रीकन्यकुब्जक्षितिपप्रबोधकर्त्तुस्तथा पूर्वगतश्रुतेन । विश्वे समस्यानवपाठबन्धैः श्रीभद्रकीर्तेर्नरिनर्ति कीर्त्तिः * ॥ ७७२ ॥
॥ ग्रंथा० ८२०, उभयं २९४० ॥
* A आदर्शे नोपलभ्यते पद्यमिदम् + B आदर्श इयं संख्या '८४०, ' तथा '२९६०' प्रमिता ।
१११
5
10