________________
453
११. बप्पभट्टिसूरिचरितम् ।
युक्तमेतद् व्रतस्थानां नात्मप्राणापरोपणम् । तथातः पचवर्षाणि ममाद्याप्यायुरस्ति च ॥ ७१८ ॥ विक्रमतो वर्षाणां शताष्टके सनवतौ च भाद्रपदे ।
१०९
शुक्रे सितपञ्चम्यां चन्द्रे चित्राख्यऋक्षस्थे ।। ७१९ ॥
तुलाराशौ तथा चन्द्रस्थिते ऽर्के प्रहरेऽन्तिमे । श्राव्यमाणो भृशं पञ्चपरमेष्ठिनमस्क्रियाम् ॥ ७२० ॥ दृढं जिनेशसन्मित्र गुरुपादस्मृतिस्थितः ।
श्रीमान् नागावल्लोकाख्यो राजा प्राप दिवं तदा ।। ७२१ ॥-विशेषकम् । अथ किंचित्सुहृन्मोहात् तत्र स्थित्वौर्द्धदेहिकम् । कारयामास पार्श्वस्थः प्रधानैस्तत्सनाभिभिः ॥ ७२२ ॥ किंचिच्छोकोर्मिसन्तप्त उवाच करुणं तथा । सोद्वेगं च तदीयानां गुणानां संस्मरन् भृशम् ॥ ७२३ ॥ मा भूत् संवत्सरोऽसौ शतवर्मा च ऋक्षेषु चित्रा धिग्मासं तं नभस्यं क्षयमपि स खलः शुक्लपक्षोऽपि यातु । संक्रान्तिर्या च सिंहे विशतु हुतभुजं पञ्चमी या तु शुक्रे गंगातोयाग्निमध्ये त्रिदिवमुपगतो यत्र नागावलोकः ।। ७२४ ॥
5
10
ॐ
६२४.
अथ श्रीपभट्टिश्च कन्यकुब्जे मुनीश्वरः । प्राप दुन्दुकभूपालाधिष्ठितं तन्निरुद्यमः | ७२५ || सक्तः कंट्याख्यवेश्यायां भूपो भोजं निजं सुतम् । भाग्योदयकलाकेलिविलासमपि पापभूः ॥ ७२६ ॥ अभिद्रुह्यति मूढस्तद्वाग्भिर्विगतचेतनः । अविवेकधराधुर्यं धिग् वेश्याजनसंगमम् ॥ ७२७ ॥ युग्मम् । 15 तन्माता निजबन्धूनां ज्ञापयामास दुःखिता । संकटे हि कुलस्त्रीणां शरणं शरणं पितुः ॥ ७२८ ॥ समागत्याह्वयंस्ते च पुत्रजन्मोत्सवच्छलात् । आष्टच्छायै पुनर्भोजः संचचार नृपालये ॥ ७२९ ॥ ज्ञापितो गुरुभिः सौधद्वारे' विज्ञाय शस्त्रिणः । निवृत्तो' मातुलैः साकं प्रययौ पाटलीपुरम् ॥ ७३० ॥ आचार्यमन्यदा राजा दुन्दुकः प्राह मत्सरी । मयि प्रसादमाधायानीयतां नन्दनोत्तमः ॥ ७३१ ॥ ततः स ध्यानयोगादिप्रारम्भैरुत्तरोत्तरैः । वाहयामास वर्षाणि पंच पंचत्ववासरम् ॥ ७३२ ॥ ततोऽन्त' समये प्राप्ते राज्ञा' दृढतरं गुरुः । उपरोध्य सुताह्वानहेतवे प्रेष्यतादरात् ॥ ७३३ ॥ ययौ तन्नगराभ्यासे विममर्श च चेतसि । चेद् भोजो नीयते यस्मात् तन्नृपेण स हन्यते ॥ ७३४ ॥ नोचेत् कंटिकया बाढं मूर्खोऽसाविति संहितः । शिष्याणां विद्रवैः कर्त्ता शासनस्याप्रभावनाम् ॥ ७३५ ।। सांप्रतं सांप्रतं मृत्युस्तस्मात् प्रायोपवेशनात्' । तच्च कृत्वातिगीतार्थकारिताराधनादृतः ।। ७३६ ।। स्वयमध्यात्मयोगेन दिनानामेकविंशतिः । अतिवाह्य क्षुधा तृष्णा-निद्रादिद्वेषिविग्रही ।। ७३७ ॥ आत्मानं दशमद्वारान्निरवासयदुद्यतः । ईशाने नाकितां प्राप बाप्पभहिर्मुनीश्वरः ॥७३८ ॥ - विशेषकम् । विक्रमतः शून्यद्वयवसुवर्षे ( ८००) भाद्रपदतृतीयायाम् । रविवारे हस्त जन्माभूद् बप्पभट्टिगुरोः ॥ ७३९ ॥ पर्षस्य व्रतं चैकादशे वर्षे च सूरिता' । पंचाधिकनवत्या च प्रभोरायुः समर्थितम् ॥ ७४० || शर-नंद-सिद्धिवर्षे (८९५ ) नभः शुद्धाष्टमीदिने । स्वातिभेऽजनि पंचत्वमामराजगुरोरिह || ७४१ ॥
25
1 B चन्द्रस्थितो । 2 A द्वारि । 3 निर्वृत्तो । 4 A पंचापंच° । 5 N ततोथ सम° । 6 N राजा । 7 N 'वेशने । 8A वषैः । 9 N सूरिणा ।
20
30