________________
448
१०४
प्रभावकचरिते त्रैकाल्यं द्रव्यषर् नवपदसहितं जीव-षट्काय-लेश्याः ___पंचान्ये चास्तिकाया व्रत-समिति-गति-ज्ञान-चारित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः प्रत्येति श्रद्धधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः॥ ५९० ॥
अथ देवतत्त्वम्अर्हन् सर्वार्थवेदी यदुकुलतिलकः केशवः शंकरो वा
विभ्रगौरी शरीरे दधदनवरतं पद्मजन्माऽक्षसूत्रम् । बुद्धो चालं कृपालुः प्रकटितभुवनो भास्करः पावको वा
रागाद्यों न दोषैः कलुषितहृदयस्तं नमस्यामि देवम् ॥ ५९१ ॥ यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चे भवानेक एव भगवन् ! नमोऽस्तु ते ॥ ५९२॥ मदेन मानेन मनोभवेन क्रोधेन लोभेन च संमदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ ५९३ ॥ प्राइं मुणिहि वि भ्रंतडी ति मणिअडा गणंति।। अखयनिरंजणि परमपद अजवि तउ न लहंति ॥ ५९४ ॥
अथ गुरुतत्त्वम्पंचमहव्वयजुत्त पंचपरमिट्टिहिं भत्तउ । पंचिंदियनिग्गहणु पंचविसय जु विरत्तउ ॥ पंचसमिइ निव्वहणु पगुणगुणु आगमसत्थिण। कविहि कुगह परिहरइ भविय बोहिय परमत्थिण ॥ बालीसदोससुद्धासणिण छव्विह जीवह अभयकरु । निम्मच्छरु केसरि कहइ फुड तिगुत्तिगुत्तु सो मज्झ गुरु ॥५९५ ॥ कुक्खी संवल चत्तधण निच्चुवलंबिय हत्थ। एहा कहवि गवेसि गुरु ते तारणह समत्थ ॥५९६ ॥ दोवि गिहत्था धडहड वच्चई को किर कस्स य पत्तु भणिज्जइ। .
सारंभो सारंभं पुज्जइ कद्दमु कद्दमेण किम सुज्झइ ॥ ५९७ ॥ इत्यादिसद्गुरोर्वाक्यैः प्रीणितो हृदयंगमैः । ध्यानं प्रपार्य पप्रच्छ किंचित् सन्दिग्धि मे मनः ॥ ५९८॥ अनन्ताः प्राणिनो मुक्तिं यदि प्राप्ता नृलोकतः। रक्तो भवेत् स पूर्णत्वान्मुक्तौ स्थानं च नास्ति तत् ॥५९९॥ गुरुराह महासत्त्वाज्ञातजैनगिरामयम् । आलापं(प.) शृणु दृष्टान्तमत्र श्राव्यं विपश्चिताम् ।। ६००॥
तथा हिआसंसारं सरियासएहि हीरंतरेणुनिवहेहिं।
पुहवी न निट्ठिय चिय उदही वि थली न संजाओ॥ ६०१॥ उल्लसत्पुलकाङ्कुरो दूरीकृतकुवासनः । प्राह वाक्पतिराजोऽथ राजा यो ब्रह्मवेदिनाम् ॥ ६०२ ॥ इयन्तं समयं यावद् भ्रान्ताः स्मो मोहलीलया । परमार्थपरामर्शिधर्मतत्त्वबहिष्कृताः ॥ ६०३ ॥
30
.