________________
११. बप्पभट्टिसूरिचरितम् ।
१०१
10
उवाच चवकं पूर्णशशी सुधाऽधरलता दन्ता मणिश्रेणयः कान्तिः श्रीगमनं गजः परिमलस्ते पारिजातद्रमाः। वाणी कामदुघा कटाक्षलहरी तत्कालकूटं विषं तत्किं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धोदधिः॥ ५२०॥
5 अन्तश्चरेभ्यो विज्ञातवृत्तान्तः सूरिरप्यथ । दध्यौ स सादिनो दोषो यदश्वो विपथं ब्रजेत् ॥ ५२१ ।। आमभूपे विमार्गस्थे विश्वप्रकृतिषु ध्रुवम् । अपकीर्तिः कलङ्कोऽयं ममैवासञ्जति स्फुटः ॥ ५२२ ॥ तदुपायाद् विनेयोऽसाविति ध्यात्वा बहिर्गृहे । ययौ विलोकनव्याजात् कामार्तेरौषधं स्मरन् ॥ ५२३ ॥ नव्येषु पट्टशालायाः पट्टेषु खटिनीदलैः । काव्यानि व्यलिखद् बोधबन्धुराणि ततो गुरुः ॥५२४॥-युग्मम् ।
तथाहिशैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता
किं ब्रूमः शुचितां ब्रजन्ति' शुचयः सङ्गेन यस्यापरे । किं चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां ।
त्वं चेन्नीचपथेन' गच्छसि पयः कस्त्वां निषेद्धं क्षमः॥२५॥ सद्वृत्त सद्गुण महार्ण्य महार्ह कान्त कान्ताघनस्तनतटोचितचारुमूर्तिः। 15 आः पामरीकठिनकण्ठविलग्नभन हा हार! हारितमहो भवता गुणित्वम् ॥२६॥
उप्पहजायाऍ असोहरीइ फलकुसुमपत्तरहियाए। बोरी. वइँ दितो भो भो पामर न लजिहिसि ।। ५२७॥ मायंगासत्तमणस्स मेइणि तह य भुंजमाणस्स। अभिडइ तुज्झ ना या व लोय को नट्टधम्मस्स ॥ ५२८ ॥
20 लजिजइ जेणि जणे मइलिज्जइ नियकुलक्कमो जेण । कंठट्ठिएहि जीवे मा सुंदर तं कुणिज्जासु ॥ ५२९ ॥ . जीयं जलबिंदुसमं संपत्तीओं तरंगलोलाओ।
सिविणयसमं च पिम्मं जं जाणहं तं करिजासु ॥५३०॥ लिखित्वा स्वाश्रयं प्राप बप्पभडिप्रभुर्मुदा । द्वितीयेऽहनि भूपोऽपि तत्सद्म' प्रेक्षितुं ययौ ।। ५३१ ॥ 25 अवाचयञ्च काव्यानि हृल्लेखीनि यथा यथा। तथा तथा भ्रमोऽनेशद् दुग्धाद्धत्तुरमोहवत् ॥ ५३२ ॥ अथान्वतप्यत श्रीमानामः श्याममुखाम्बुजः । व्यशच विना मित्रं कोऽन्य एवं हि बोधयेत् ॥५३३ ॥ इदानीमहमप्रेक्ष्यं स्वमास्यं दर्शये कथम् । तस्य व्यथाकरं विश्वप्राणिनां दोषकारणम् ॥ ५३४ ॥ सांप्रतं मे बृहद्भानुरेव शुद्धिं विधास्यति । कलङ्कपङ्किलं त्याज्यमेवास्माकं हि जीवितम् ।। ५३५ ।। इति ध्यात्वा स तत्रैवादिशत् प्रेष्यांश्चिताकृते । अनिच्छन्तोऽपि भूपालादेशं तत्र व्यधुर्बलात् ॥ ५३६ ॥ 30 राजलोक इदं ज्ञात्वा पूच्चके करुणस्वरम् । राजमित्रगुरोरने ततोऽसौ तत्र जग्मिवान् ॥ ५३७ ॥ उवाचाथ गुरुभूप! प्रारब्धं स्त्रीजनोचितम् । किमिदं विदुषां निन्द्यं ततो राजाह तत्पुरः ।। ५३८ ।। मम प्रच्छन्नपापस्य मालिन्ये मनसा कृते । स्वदेहत्याग एवास्तु दण्डो दुष्कृतनाशनः ॥ ५३९ ॥
1A भवन्ति । 2 N°पदेन । 3 A तच्छद्म। 4 BN प्रेषितुं । 5 BN वाक्यानि । 6 A विमृशच।7 BN तेनासो ।