________________
प्रभावकचरिते
442
10
श्रीमहावीरबिम्बं स विलोक्य हृदि हर्षितः । शान्तो वेष' इति स्तोत्रं चक्रे प्रमुदितस्तदा ॥ ४५० ॥ एवं स्तुत्वा जिनं स्वात्मनिन्दके सौगतप्रभौ । सूरि नरहस्यानि तस्य प्रादर्शयत् पुरः ।। ४५१ ॥ मिथ्यात्वगरलं हत्वा पीयूषामलगीभरैः । परीक्षापूर्वमस्थापि तच्चित्ते धर्म आहेतः ॥ ४५२ ।। निद्राविद्राणचैतन्ये' निशायामन्यदा गुरौ । प्रति प्रहरमाह स्म ताथागतयतीश्वरः ॥ ४५३ ॥ चतुरक्षरनिष्पन्नं समस्यानां चतुष्टयम् । स चोत्स्वप्नायितेनेवापूरयत् सूरिपुङ्गवः ॥ ४५४ ॥ मन्दाक्रान्तापदैर्मन्दाक्रान्तिक्षुण्णान्यतीर्थिकः । अपूरमपरैः सर्वप्रयत्नेनापि वाग्मिभिः ॥४५५॥-युग्मम् । "एको गोत्रे' [ १ ] 'सर्वस्य द्वे' [ २ ] 'स्त्रीपुंवच्च' [३] 'वृद्धो यूना' [ ४ ] समस्याः
'एको गोत्रे' स भवति पुमान् यः कुटुम्बं बिभर्ति
'सर्वस्य द्वे' सुगति-कुगती पूर्वजन्मानुबद्धे । 'स्त्री पुंवच्च' प्रभवति यदा तद्धि गेहं विनष्टम्
___ 'वृद्धो यूना' सह परिचयात्त्यज्यते' कामिनीभिः ॥ ४५६ ॥ . सम्यक्त्वं प्राहितः सोऽथ द्वादशव्रतशोभितम् । आश्लेषपूर्वमापृच्छय स्वं स्थानं प्रययौ ततः ॥ ४५७ ॥
पूर्ववैरपरीहारात् संगतौ सोदराविव । अन्योऽन्यप्राभृतैस्तुष्टौ पुरं खं खं गतौ नृपौ ॥ ४५८ ॥ ६१५. अन्यदा रहसि प्राह धर्मभूपं स सौगतः। विजिग्ये बप्पभट्टिा न तत् क्षुणं मनस्यपि ॥ ४५९॥ 15 यतो वाग्देवता तस्य यथोदितविधायिनी । स्वयं वदति तद्देहे स्वप्ने जाग्रति 'चास्थिता ।। ४६०॥
परं वाक्पतिराजेन त्वद्राज्यपरिभोगिणा । अस्मास्वपकृतं भूरि मुखशौचविधापनात् ॥ ४६१ ॥ इति श्रुत्वापि बौद्धे स छलवादात् 'श्लथादरः । स्नेहं वाक्पतिराजे च गुणगृह्ये' मुमोच न ॥४६२।। यशोवर्मनृपो धर्ममन्यदा चाभ्यषेणयत् । तस्माद् द्विगुणतन्त्रस्तं भूपं युद्धेऽवधीद् बली ।। ४६३ ॥
तदा वाक्पतिराजश्व बंदे तेन निवेशितः । का व्यं गौ ड वधं कृत्वा तस्माच्च स्वममोचयत् ॥ ४६४ ।। 20 कन्यकुब्जे समागत्य संगतो बप्पभट्टिना । स राजसंसदं नीतस्तुष्टुवे चेति भूपतिम् ॥ ४६५ ॥
तथा हिकूर्मः पादोऽत्र यष्टिर्भुजगतनुलता भाजनं भूतधात्री
तैलोत्पूरः समुद्रः कनकगिरिरयं वृत्तवर्तिप्ररोहः । अर्चिश्चण्डांशुरोचिगंगनमलिनिमा कजलं दह्यमाना
शत्रुश्रेणी पतंगो ज्वलतु नरपते ! त्वत्प्रतापप्रदीपः ॥ ४६६ ॥ चटच्चटिति चमणि च्छमिति चोच्छलिच्छोणिते"
धगद्धगिति मेदसि स्फुटरवोऽस्थिषु "प्वाकृतिः। पुनातु भवतो हरेरमरवैरिनाथोरसि
क्कणत्करजपञ्जरक्रकचकाषजन्मानलः ॥ ४६७ ॥ पृथुरसि गुणैः कीर्त्या रामो नलो भरतो भवान्
महति समरे शत्रुघ्नस्त्वं सदैव युधिष्ठिरः।
1 A °चैतन्यैः। 2 A तस्य । 3A मुच्यते। 4 N वा। 5A °वादाश्लथादरः। 6N राजेन । 70 गुणप्राये। 8 N तस्माद्विगुणितं दस्तं । 90 पादौ च । 10A च्छमच्छमिति । 11 N चोच्छल्लिते शोणिते। 12 N स्फुटखास्थिध्वाकृतिः। 13 A महसि ।