________________
प्रभावकारिते
432
८८
15
एक्कण कोत्थुहेणं विणावि रयणायह चिय समुदो । कोत्थुहरयणं पि उरे जस्स ठिो सो विहु महग्यो ॥ २१४ ॥ खंड विणा वि अखंडमंडलो बेच पुण्णिमायंदो। हरसिरिगयं पि सोहइ न नेय विमलं ससिक्खंडं ॥२१५ ॥
तथापइँ मुक्काह वि वरतरु फिट्टा पत्तत्तणं न 'पत्ताह । तह पुण' छाया जइ होइ वारिसी तेहि पत्तेहिं ॥ २१६ ॥ जड सव्वत्थ अह चिय उवरिं सुमणाणि सव्वरुक्खाणं । 'वावे विवडंति गुणा पहुपत्तिय पाषए कोडिं ॥ २१७ ॥ जे के वि पहू महिमंडलंमि ते उच्छुदंडसारिच्छा। सरसा जडाण मज्झे विरसा पत्रीिसु दीसति ॥ २१८ ॥ इय उजुयसीलालंकियाण पायपडियषयणतोहाण। गुणवंतयाण पहुणो पहूण गुणर्वतया दुलहा ॥ २१९ ॥
तत:अस्माभिर्यदि कार्य वस्तदा धर्मख भूपते । सभायां छन्नमागत्य स्वयमापृच्छयतां द्रुतम् ॥ २२० । जाते प्रतिज्ञानि हे पथा यामस्तवान्तिकम् । प्रधानाः प्रहिताः पूज्यैरिति शिक्षापुरस्सरम् ॥ २२१ ॥
कन्यकुममहीनाथमुपाजग्मुश्च सेऽप्यथ । सम्यग् व्यज्ञपयन्' सूरेर्वचो माहात्म्यधाम तत् ॥ २२२ ।। ६८. अकुण्ठोत्कण्ठमामस्तैः करभैगितारिमीः । गच्छन् गोदावरीतीरे ग्राम कंचिदवाप सः ॥ २२३ ॥
तस्य पर्यन्तभपीठे खण्डदेषकले तदा । चके वासं कृतावासस्तद्देव्याश्चेतसि स्थितम् ॥ २२४ ।। निशीथे सा समागत्व रूपाक्षिप्ता नरेश्वरम् । बुभुजे प्रार्थनापूर्व भाग्यं जागर्ति सर्वतः ॥ २२५ ॥ प्रातरस्थाय सन्मित्रायल्लकेनं तरैगितः । ययौ करभमारुह्यानापृच्छयैव तदाथ ताम् ॥ २२६ ॥ स प्राप प्रभुपादान्त प्रान्तं विरहरुक्शुचाम् । काव्यं जजल्प निर्वेदवह्निज्वालोपमं नृपः ॥ २२७ ॥
निद्राजागरणादिकृत्यनिवहे नित्यानुवृत्तिस्पृशां स्ममेष्वप्यथ योगिनां नयनवचेष्टासु सूक्ष्मास्वपि। तत्ताहक "खहृदामिवेह सुहृदां निष्ठेदृशी स्याद्यदा
मित्राशापरिहारमाचर ततश्चेतः प्रसीद प्रभो ! ॥ २२८ ॥ नृपो याथातथवचःप्रतीतोऽप्यथ कौतुकात् । गाथापरार्द्धमाचख्यौ पूर्वाधं च गुरुस्ततः ॥ २२९ ॥
तद्यथाअजवि तं सुमरिजइ को नेहो एगराईए।
गोलानईऍ खंडेउलमज्झे पहिअ जं न वसिओ सि ॥ २३०॥ इत्युक्त्वा सूरिभिर्भूपो बाढं स परिषखजे । अविश्वास्यं मनस्तस्यान्तः प्रविश्येव वीक्षितुम् ॥ २३१ ॥ प्रकाममामभूपालस्तुष्टिं बिभ्रत्सखीक्षणे । इदं काव्यमुवाचाथ नाथ: कविकुलेषु यः॥ २३२ ॥
20
25
80
1A सिर। 2A पत्ताह। 3A पण। 4B दावे वारे। 5A विज्ञपयन् । 6A प्राममेकमवाप । 7 स्थिरम् । 8N पादानां । 9AC स्वप्नेष्वप्ययोगिनां । 10 N तत्तद्वत् । 11 A B सुहृदा। .