________________
431
११. बप्पभट्टिसूरिचरितम् ।
८७
5
15
तथा हिकरवत्तयजलबिंदुआ'पंथिय हियइ निरुद्ध ।-पथिकोक्तिः । सा रोअंती संभरी नयरि ज मुंकी मुद्ध ॥ १९८ ॥-श्रीबप्पभ रुक्तिः ।
इति पाठान्तरम् । राजा श्रुत्वेति दध्यौ च रसपुष्टिममूहशीम् । मम मित्रं मुनिखामी कविप्रनाति नापरः ॥ १९९॥ प्रधानान भूपतिः प्रैषीदाबानाय मुनीशितुः । तदुपालम्भगर्भाणि दोधकं वृत्तमार्यया ॥२०॥ तैश्योपान्तं प्रभोराप्याप्राप्यं विगतचेतनैः । वाचिकं कथयामासे कुशलप्रश्नपूर्वकम् ॥ २०१॥
तद्यथाछायह कारणि सिरि धरिअ पचि वि भूमि पडंति । पत्तहं इहु पत्तत्तणु वरतरु कांई करंति ॥ २०२॥ न गङ्गां गाङ्गेयं सुयुवतिकपोलस्थलगतं
न वा शुक्तिं मुक्तामणिरुरसिजावादरसिकः। न कोटीरारूढं स्मरति च सवित्री वसु भुवं
ततो मन्ये विश्वं वसुखनिरतं लेहविरतम् ॥ २०३ ॥ पांशुमलिनांघ्रिजंघः कार्पटिको म्लानमौलिमुखशोभः।
यद्यपि गुणरत्ननिधिस्तथापि पथिकः पथि वराकः ॥ २०४॥ इत्याकर्ण्य गुरुस्तेषां पुरः प्राह वचः स्थिरम् । सौहृदे दौहूंदे कापि संसृजेन्मनसा मनः ॥ २०५॥ आमनाममहीभर्तुर्भवद्भिर्वाचिकं हि नः । निवेदनीयमार्यस्य दृढं गाथाकदम्बकम् ।। २०६ ।।
तथा हिगय माणसु चंदणु' भमरु रयणायरु सिरि(ससि ?)खंडु । जड उच्छु य बप्पभट्टि किउ सत्तय गाहासंडु ॥ २०७ ॥ विझेण विणा वि गया नरिंदभुवणेसु हुँति गारविया । विंझो न होइ अगओ गएहिं बहुएहिं वि गएहि ॥ २०८ ॥ माणसरहिएहिं सुहाई जह न 'लब्भंति रायहंसेहिं । तह तस्स वि तेहि विणा तीरुच्छंगा न सोहंति ॥ २०९॥ परिसेसियहंसउलं वि माणसं माणसं न संदेहो ।
अन्नत्थ वि जत्थ गया हंसा वि बया न भन्नति ॥ २१॥ हंसा जहिं गय तहिं जि गय महिमंडणा हवंति । छेहउ ताहं महासरह जे हंसिहि मुचंति ॥ २११॥ मलओं सचंदणो चिय नइमुहहीरंतचंदणदुमोहो।। पब्मटुं पि हु" मलयाओं चंदणं जायइ" महग्धं ॥ २१२ ॥ अग्घायन्ति महुयरा विमुक्कमलायरा वि मयरंदं । कमलायरो वि" दिट्ठो सुओं व किं महुअरविहीणो ॥ २१३ ॥
30
1A करवत्तजलबिंदुआं। 2C मणिचय । 3 A चंदण। 4 A उम्भुय; Cउन्बुय । 5 A B सत्तह । 6 A माणसरहिं । 7Aन लज्जति; Cनग्धंति। 8A तेण। 9Aनयमुह। 10A ह। 11Aजाइ। 12 Aपि ।