________________
5
10
15
20
25
-30
प्रभावकचरिते
गुणपरिचयेोद्धर्षाः सम्यग्गुणातिशयस्पृशः
क्षितिप! भवतोऽभ्यर्णं तूर्णं सुमानससंश्रिताः ॥ १७३ ॥
तत्रापि काव्यवक्तृत्वलीलानन्दितपार्षदाः । अवतस्थे सुखं सूरिर्दोगुन्दग इवामरः ॥ १७४ ॥ १७. ततश्चामनृपः प्रातरनायाते प्रभौ तदा । नगरान्तर्बहिर्ग्रामाकरादिष्वगवेषयत् ॥ १७५ ॥
८६
430
अप्राप्तौ बालमित्रस्य पारवश्यं गतः शुचः । चैलक्ष्यमक्षतं भेजे च्यवनोन्मुखनाकिवत् ॥ १७६ ॥ अन्येद्युर्बहिरारामे गच्छन्नेकं ददर्श सः । बधुं * ब्रधुं भुजङ्गेन हृतं चित्रीयितस्ततः ।। १७७ ।। अस्य मौलौ मणिं तत्रालुलोके सम्यगीक्षया । संस्तभ्य तुण्डमादत्त फणीन्द्रमपभर्नृपः ।। १७८ ॥ तमाच्छाद्याथ संवृत्या संगृह्य निलये नृपः । आगत्य लोकशल्कं स जजल्प' विदुषां पुरः ॥ १७९ ॥ 'शस्त्रं शास्त्रं कृषिर्विद्या अन्यो यो येन जीवति ।'
तैः पूरिता समस्येयमभिप्रायैर्निजैर्निजैः । विभेद हृदयं नैव तेषामेकोऽपि भूपतेः ॥ १८० ॥ सस्मार भारतीपुत्रं बप्पभहिं तदा दृढम् । मालतीकुसुमामोदमसौ रोलम्बबालवत् ॥ १८९ ॥ खद्योता इव चन्द्रस्य वालेया इव दन्तिनः । मम मित्रस्य विद्वांसः कलां नार्हन्ति षोडशीम् ।। १८२ ॥ टंकलक्षं ददे हेम्नस्तस्य यः किल पूरयेत् । समस्यां मदभिप्रायात् प्रादात् पटहमीदृशम् ॥ १८३ ॥ अथो दुरोदराजीव एकः सर्वस्वनाशतः । श्रुत्वेति स धनोपायममुं लोकार्धमाददे ॥ १८४ ॥ - ज्ञात्वा कुतोऽपि गौडेषु पुर्यां ' तत्रागमञ्च सः । बप्पभट्टिप्रभुं नत्वा कथयामास तत्पुरः ।। १८५ ॥ अपरार्द्ध स चाह स्म क्लेशलेशं विना यतः । सरस्वतीप्रसादो हि विश्वक्लेशाब्धिकुम्भभूः ॥ १८६ ॥
1
तच
'सुगृहीतं हि कर्तव्यं कृष्णसर्पमुखं यथा ॥ १८७ ॥
नागावलोक इत्याख्यां राज्ञस्तत्र प्रभुर्ददौ । ततः प्रभृत्यनेनापि नाम्ना विख्यातिमाप सः ॥ १८८ ॥ स द्यूतकृत् तदादायागमद् आमन्नृपामतः । मुदा निवेदयामास तचमत्कारकारणम् ॥ १८९ ॥ केनापूरीति राज्ञा च पृष्टः प्रोवाच स प्रभो ! । श्रीबप्पभट्टिनेत्युक्ते ददौ तस्योचितं नृपः ॥ १९० ॥ विरहस्य विनोदायान्येद्युर्भूपो बहिर्ययौ । मृतं न्यग्रोधवृक्षस्य तले पान्थं ददर्श च " ॥ १९१ ॥ शाखायां लम्बमानां च तथा करकपत्रिकाम् । ध्योतन्तीं विप्रुषां व्यूहं गाथार्धं लिखितं तथा ॥ १९२ ॥
1
तच्च
'तइया मह निग्गमणे पियाइ थोरंसुएहि । जं रुन्नं ।'
प्राग्वत् तदपि नापूरि भूपालस्य मनोहरा । केनापि विदुषा कोऽकं विना विश्वप्रकाशकः ॥ ९९३ ॥ अस्यामलक्ष्यलक्ष्यायां समस्यायां स देवनी । पुनर्ययौ च श्रीबप्पभट्टिपार्श्वेऽवदच्च ताम् ॥ १९४ ॥ स चानायासतो विद्वन्मौलिः प्रभुरपूरयत् । गृहीत्वा स पुनः प्रायादुत्तरार्धं नृपातः ॥ १९५ ॥
तच्च
'करवत्तिबिंदुनिवडणमिहेण तं अज संभरिअं ' ॥ १९६ ॥
अन्येन विदुषा केनचिदध्वन्येन तत्र तत् । सर्वं दृष्ट्वा दोधकार्धमभण्यत" यथामति ।। १९७ ।।
1 N °संमिताः । 2 CN पर्षद: C पार्षदं । * 'पिंगं नकुलं' इति C टिप्पणी । 3 A विचित्रीयित । 4 N माषत ।
5 N श्लोकशकलं जजल्प | 6 N भूपतिः । 7 N तदादृतम् । 8 N पुर्यंत आगमश्च । 9 N राज्ञे । 10 N सः । 'स्थूरातुभिः " इति C टिप्पणी । 11 A B मनोहराम् ; N मनोहरम् । + 'द्यूतकृत्' इति C टिप्पणी । 12 N °मभाष्यत ।