________________
429
११. बप्पभट्टिसूरिचरितम् ।
गाथोत्तरार्धमाचख्यौ सख्यौ स्नेहं वहन् नृतम् ।
'सुतविउद्वेण' तए जीसे पच्छाइयं अंगं ॥ १५२ ॥
हृद्भेदिवचसा तुष्टः प्रशंसन् कविकर्म तत् । तस्थौ किञ्चिदिव भ्रान्तः पुनरभ्रान्तलोचनः ॥ १५३ ॥ नृपो निरुपमप्रेमनिधिः शमभृता सह । अन्यदा ददृशे देवीं संचरन्तीं पदे पदे ॥ १५४ ॥ व्यथ्यमानामिव कापि मुखभङ्गविकारिणीम् । कृपापरिष्कृत स्वान्त इव गाथार्धमब्रवीत् ॥ १५५ ॥ तद् यथा
'बाला चंकमंती पए पए कीस' कुणइ मुहभंगं ।'
ततः सत्यवचोवीचिबन्धुरं प्रावदत् प्रभुः ॥ १५६ ॥
असूनृतं न जल्पेत कल्पान्तेऽपि हि सिद्धवाक् ।
'नूनं रमणपएसे मेहलया छिवइ नहपंती” ॥ १५७ ॥
८५
`श्रुत्वेति भूपतिः किंचित् सभ्रान्तो विकृतं मुखम् । चक्रे हिमोर्मिसंक्लिष्टसरोरुहमिवाद्यति ॥ १५८ ॥ इत्यालोक्य समुत्थाय प्रतिश्रयगतो मुनीन् । विहारहेतुं संवाह्य स्नेहमोहापराजितः ॥ १५९ ॥ काव्यमेतद् विलिख्याथ बहिर्द्वारकपाटयोः । श्रीसंघमप्यनापृच्छय निरगान्नगराद् बहिः ॥ १६० ॥ - युग्मम् ।
रुचिरचरणारक्ताः सक्ताः सदैव हि सद्गतौ
परमकवयः काम्याः सौम्या वयं धवलच्छदाः ।
5
तद्यथा
यामः स्वस्ति तवास्तु रोहण गिरेर्मत्तः स्थितिप्रच्युता वर्तिष्यन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः । श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा
ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः ॥ १६९ ॥ ६६. दिनैः कतिपयैगडदेशान्तर्विहरन् गुरुः । श्रीलक्षणावतीपुर्याः प्रापारामावनीतलम् ॥ १६२ ॥
तत्र वाक्पतिराजोऽस्ति श्रीधर्मक्ष्मापपर्षदि । विदुषां मौलिमाणिक्यं प्रबन्धकविरद्भुतः ॥ १६३ ॥ 20 प्रभोरागमनं ज्ञात्वा जलदस्येव चन्द्रकी' । तदागमनगीर्भिः स भूपालं पर्यंतोषयत् ॥ १६४ ॥ वशे वाग्देवता यस्य कविर्मे प्राच्यसंस्तुतः । स इहागात् प्रभोः पुण्यैर्वप्पभहिर्मुनीश्वरः ॥ १६५ ॥ ज्योत्स्नाप्रिय इवैणांकोदयादेष विशांपतिः । अजल्पदुदुषद्रोमा विद्वन्मण्डलमण्डनम् ॥ १६६ ॥ विश्वकोविदकोटीरमेष जैनमुनीश्वरः । ध्रुवं यत्र समभ्येति कृतपुण्यः स वासरः ॥ १६७ ॥ युग्मम् । परं मेऽस्त्यामराजेन दुर्ग्रही विग्रहाग्रहः । तदाह्नानाद् यदा पश्चाद् याति तन्मे तिरस्कृतिः ॥ १६८ ॥ प्रष्टव्यस्तन्मुनिस्वामी स चेदागत्य मां नृपः । साक्षादम्पृच्छते' प्रस्थातव्यं तन्नान्यथा त्वया ॥ १६९ ॥ सुधीभिः कथितेऽर्थेऽस्मिन् सूरिणांगीकृते सति । तज्ज्ञात्वा धर्मभूपालः परमानन्दमाप्तवान् ॥ १७० ॥ आमराजप्रवेशाश्च सहस्रगुणितं ततः । प्रवेशोत्सवमाधत्त पुर्यामाचार्यभूपतेः ॥ १७१ ॥ धर्मभूपे तदा साक्षादिव धर्मे पुरः स्थिते । चक्रवर्ती सुधीवृन्दे प्रोचे वृत्तमिदं तदा ।। १७२ ।। तद् यथा*_
25
1 A विउद्वेण; B विउहेण । 2 A B संचरंती 3 A ° खांग | 4 N चंकमती पए कीस° । 5 A नहुपंती । 6 N कविउत्तरः । 7 N चन्द्रिका | 8 A यन्नः । 9 N दापृच्छयते । * केवळं A आदर्शे लभ्यते पदमिदम् ।
10
15
30