________________
प्रभावकचरिते
२८ ॥
एवमप्यर्दितः' संघो वात्सल्याज्जननीयुतः । ईदृक् श्रुतस्य पात्रं हि 'दुःप्रापं मा विशीर्यताम् ॥ २७ ॥ विकृतिं प्राहितस्तेन चतुर्मासिकपारणे । साधवस्तत्र गत्वाऽस्य प्रायच्छन् भोजनं मुनेः ॥ श्रुतदेवतया संघसमाराधितया ततः । ऊचेऽन्यदा' परीक्षार्थं 'के मिष्टा' इति भारती ॥ २९ ॥ 'बल्ला' इत्युत्तरं प्रादान् मल्लः फुल्लतपोनिधिः । षण्मासान्ते पुनः प्राह वाचं 'केनेति' तत्पुरः ॥ ३० ॥ उक्ते 'गुड-घृतेनेति' धारणातस्तुतोष सा । वरं वृण्वति च प्राह तेनोक्तं यच्छ पुस्तकम् ॥ ३१ ॥ श्रुताधिष्ठायिनी प्रोचेऽवहितो मद्वचः शृणु । प्रन्थेऽत्र प्रकटे कुर्युद्वेषिदेवा उपद्रवम् ॥ ३२ ॥ श्लोकेनैकेन शास्त्रस्य सर्वमर्थं ग्रहीष्यसि । इत्युक्त्वा सा तिरोधत्त गच्छं मल्लश्च सङ्गतः ॥ ३३ ॥ नयचक्रं नवं तेन श्लोकायुतमितं कृतम् । प्राग्मन्थार्थप्रकाशेन सर्वोपादेयतां ययौ ॥ ३४ ॥ शास्त्रस्यास्य प्रवेशं च' संघश्चक्रे महोत्सवात् । हस्तिस्कन्धाधिरूढस्य प्रौढस्येव महीशितुः ॥ ३५ ॥ 10 ६२. अन्यदा श्रीजिनानन्दप्रभुस्तत्रागमच्चिरात् । सूरित्वे स्थापितो मल्लः श्राद्धैरभ्यर्ध्य सद्गुरुम् ॥ ३६ ॥ तथा 'ऽजितशोनामा प्रमाणग्रन्थमादधे । अल्लभूप' सभेवादि श्रीनन्दकगुरोर्गिरा ॥ ३७ ॥ शब्दशास्त्रे च विश्रान्तविद्याधरवराभिधे । न्यासं चक्रेऽल्पधीवृन्दबोधनाय स्फुटार्थकम् ॥ ३८ ॥ यक्षेण संहिता चक्रे निमित्ताष्टाङ्गबोधनी । सर्वान् प्रकाशयत्यर्थान् या दीपकलिका यथा ॥ ३९॥ मल्लः समुल्लसन्मल्लीफुल्लवेल्लयशोनिधिः । शुश्राव स्थविराख्यानात् न्यक्कारं बौद्धतो गुरोः ॥ ४० ॥ अप्रमाणैः प्रयाणैः स भृगुकच्छं समागमत् । संघः प्रभावनां चक्रे प्रवेशादिमहोत्सवैः ॥ ४१ ॥ बुद्धानन्दस्ततो बौद्धानन्दमद्भुतमाचरत् । श्वेताम्बरो मया वादे जिग्ये दर्पं वहन्नमुम् ॥ ४२ ॥ यस्योन्नमत्यपि भ्रूर्नावलेपभरभारिता । जगदूभ्रष्टं कृपापात्रं मन्यते स धरातलम् ॥ ४३ ॥ जैनर्षीनागतान् श्रुत्वा विशेषादुपसर्गकृत् । संघस्याथ महाकोशो विशां वृन्दैरवीवदत् ॥ ४४ ॥ पूर्वजः श्वेतभिक्षूणां वादमुद्राजयोद्धुरः । स्याद्वादमुद्रया सम्यगजेयः परवादिभिः ॥ ४५ ॥ परं सोऽपि मयात्मीयसिद्धान्तैः प्रकटीकृतैः । कलित लुके कुम्भोद्भवेनेव पयोनिधिः ॥ ४६ ॥ युग्मम् । किं करिष्यति बालोऽसावनालोकितकोविदः । गेहेनद्द सारमेय इवासारपराक्रमः ॥ ४७ ॥ काचित्तस्यापि चेच्छक्तिस्ततो भूपसभापुरः । स्वं दर्शयतु येनैणं वृकवद् प्रासमानये ॥ ४८ ॥ मल्लाचार्य इति श्रुत्वा लीलया सिंहवत् स्थिरः । गम्भीरगीर्भरं प्राह ध्वस्तगर्वोऽद्विषन्नृणाम् ॥ ४९ ॥ जैनो मुनिः शमी कश्चिदविवादावदातधीः । जितो जित इति स्वेच्छावादोऽयं किं घटापटुः ॥ ५० ॥ अथवास्तु मुधा चित्तावलेपं शल्यवद् दृढम् । अलमुद्धर्तुमेतस्य सज्जोऽस्मि विलसज्जयः ॥ ५१ ॥ सज्जनो मे सुहृचापि ज्ञास्ये स्थास्यति चेत्पुरः । तिष्ठन् स्वकीयगेहान्तर्जनो भूपेऽपि कद्वदः ॥ ५२ ॥ प्रत्यक्षं प्राश्निकानां तन्मध्येभूपसभं भृशम् । अनूद्यतां यथा प्रज्ञाप्रामाण्यं लभ्यते भुवम् ॥ ५३ ॥ इत्याकर्ण्य वचः स्मित्वा बुद्धानन्दोऽप्युवाच च । वावदूकः शिशुप्रायः " कस्तेन सह संगरः ॥ ५४ ॥ अतु वासौ निराकृत्य एव मे द्विषदन्वयी । ऋणस्तोकमिवासाध्यः कालेनासौ हि दुर्जयः ॥ ५५ ॥ ततः क्रूरे मुहूर्ते च तौ वादि-प्रतिवादिनौ । संसंथाजग्मतुः सभ्याः पूर्ववादं लघोर्ददुः ॥ ५६ ॥ मल्लाचार्यः स षण्मासीं यावत् प्राज्ञार्यमावदत् । नयचक्रमहाग्रन्थाभिप्रायेणात्रुटद्वचाः ॥ ५७ ॥ नावधारयितुं शक्तः सौगतोऽसौ गतो गृहम् । मल्लेनाप्रतिमल्लेन जितमित्यभवन् गिरः ॥ ५८ ॥
७८
5
15
20
25
80
422
1 N B°ध्यर्हितसंघो । 2 N दुःप्रायं भावि शीर्यताम् । 3N तदा । 4 C °मास्यन्ते । 5 N ह। 6N B प्रौढस्य च । 7 N जिनयशो° 8 C अल्लूभूप°। 9 A गुरौ । 10 B N सुहृद्वापि । 11 B C स्वास्यसि । 12 A वावदूकशिशुप्रायः; C शिशुः प्रायः ।