________________
423
१०. मल्लवादिसूरिचरितम् ।
मल्लाचार्य दधौ पुष्पवृष्टिं श्रीशासनामरी । महोत्सवेन भूपालः स्वाश्रये तं न्यवेशयत् ॥ ५९॥ बुद्धानन्दपरीवारमपभ्राजनया ततः । राजा निर्वासयन्नत्र वारितोऽर्थनपूर्वकम् ॥ ६० ॥ बिरुदं तत्र 'वादीति ददौ भूपो मुनिप्रभोः । मल्लवादी ततो जातः सूरिभूरिकलानिधिः ॥ ६१ ॥ बुद्धानन्दो निरानन्दः शुचा निष्प्रतिभो भृशम् । रात्रौ प्रदीपमादाय प्रारेभे लिखितुं ततः ॥ ६२ ॥ तत्रापि विस्मृति याते पक्षहेतुकदम्बके * । अनुत्तरो भयाल्लज्जावैशसात् स्फुटिते हृदि ॥ ६३ ॥ 5 मृत्यु प्राप खटीहस्तो राज्ञा' प्रातwलोक्यत' । मल्लेन च ततोऽशोचि वाद्यसौ हा दिवं गतः ॥ ६४ ॥ कस्य प्राणादसौ प्रज्ञा प्रगल्भां" स्वां प्रबुद्धवान् । अवज्ञाता शिशुत्वान् नः स्वयमीहक् च कातरः ॥६५॥ वलभ्याः श्रीजिनानन्दः प्रभुरानायितस्तदा । संघमभ्यर्थ्य पूज्यः स्वः सूरिणा मल्लवादिना ॥६६॥
मदेवीति तुष्टा चारित्रधारिणी । बन्धुना गुरुणाऽभाणि त्वं स्थिता पुत्रिणीधुरि ।। ६७ ॥ गुरुणा गच्छभारश्च योग्ये शिष्ये निवेशितः । मल्लवादिप्रभौ को हि स्वौचित्यं प्रविलङ्घयेत् ॥ ६८ ॥ 10 . नयचक्रमहाग्रन्थः शिष्याणां पुरतस्तदा । व्याख्यातः परवादीमकुम्भभेदनकेसरी ॥ ६९ ॥ श्रीपद्मचरितं नाम रामायणमुदाहरत् । चतुर्विशतिरेतस्य सहस्रा ग्रन्थमानतः ॥ ७० ॥ तीर्थ प्रभाव्य वादीन्द्रान् शिष्यान् निष्पाद्य चामलान् । गुरु-शिष्यौ गुरुप्रेमबन्धेने यतुर्दिवम् ।। ७१ ॥ बुद्धानन्दस्तदा मृत्वा विपक्षव्यन्तरोऽजनि । जिनशासनविद्वेषिप्रान्तकालमतेरसौ ॥ ७२ ॥ तेन प्राग्वैरतस्तस्य प्रन्थद्वयमधिष्ठितम् । विद्यते पुस्तकस्थं तत् वाचितुं स न यच्छति ॥ ७३ ॥ 15
श्रीमल्लवादिप्रभुवृत्तमेतन् मचेतनावल्लिनवाम्बुदाभम् । व्याख्यान्तु शृण्वन्तु कविप्रधानाः प्रसन्नदृष्ट्या च विलोकयन्तु ॥ ७४ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीमभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। . श्रीपूर्वर्षिचरित्ररोहणगिरी श्रीमल्लवाद्यद्भुतं
श्रीप्रद्युम्नमुनीन्दुना विशंदितः शृङ्गो नवाग्रोऽभवत् ॥ ७ ॥
.
[अत्र C सज्ञक आदर्श निम्नगतमेकमधिकं पद्यं लिखितमुपलभ्यते-]
श्रीनागेन्द्रकुलैकमस्तकमणि[:] प्रामाणिकग्रामणी.
रासीदप्रतिमल्ल एव भुवने श्रीमल्लवादी गुरुः । प्रोद्यत्प्रातिभवैभवोद्भवमुदा श्रीशारदा सूनवे यौ तं निजहस्तपुस्तकमदाजैत्रं त्रिलोक्या अपि ॥-ऋषिमण्डलात् ।
॥ इति मल्लवादिप्रबन्धः ॥ ॥ ग्रन्थ ७७ । उभयम् २१२० ॥
* 'आक करवा वीसरी गया' इति B टिप्पणी। 1C राजा। 2 A. विलोकत; C व्यलोकत । 3C प्रगल्भं । 4 C स्वसूरिणा । 5C निबन्धेनेवेयतु: N निबन्धेनेयतुः। 6A ऽथ । B आदर्श एवेयं प्रबन्धसमाप्तिसूचिका पंक्तिः प्राप्यते ।