________________
421
१०. मल्लवादिसूरिचरितम् । १०. श्रीमल्लवादिसूरिचरितम् ।
६१. संसारवाद्धिविस्तारान्निस्तारयतु दुस्तरात् । श्रीमल्लवादिसूरिवों यानपात्रप्रभः प्रभुः ॥ १ ॥
गौः सत्तारधना यस्य पक्षाक्षीणलसद्भुवि । अवक्त्रा लक्षभेत्री च जीवामुक्ता सुपर्वकृत् ।। २ ॥ जडानां निबिडाध्यायप्रवृत्तौ वृत्तमद्भुतम् । प्रमाणाभ्यासतः ख्याते दृष्ट्वान्तः किंचिदुच्यते ॥ ३ ॥ रेणुप्राकारतुङ्गत्वाद् रथेनागच्छतो रवेः । रथाङ्गमिव संलग्नं शकुनीतीर्थनाभिभृत् ॥ ४ ॥ हारनिकरैर्युक्तं वप्रनेमिविराजितम् । पुरं श्रीभृगुकच्छाख्यमस्ति स्वस्तिनिकेतनम् ॥ ५ ॥ चारुचारित्रपाथोधिशमकल्लोलकेलितः । सदानन्दो जिनानन्दः सूरिस्तत्राच्युतः श्रिया ॥ ६ ॥ अन्यदा धनदानाप्तिमत्तश्चित्ते छलं वहन् । चतुरङ्गसभावज्ञामज्ञातमदविभ्रमः ॥ ७॥ चैत्ययात्रासमायातं जिनानन्दमुनीश्वरम् ।
जिग्ये वितंडया बुद्ध्या नन्दाख्यः सौगतो मुनिः ॥ ८॥-युग्मम् । 10 पराभवात् पुरं त्यक्त्वा जगाम वलभी प्रभुः । प्राकृतोऽपि जितोऽन्येन कस्तिष्ठेत् तत्पुरांतरा ॥ ९॥ तत्र दुर्लभदेवीति गुरोरस्ति सहोदरी । तस्याः पुत्रास्त्रयः सन्ति ज्येष्ठोऽजितयशोऽभिधः ॥ १० ॥ द्वितीयो यक्षनामाभून मल्लनामा तृतीयकः । संसारासारता चैषां मातुलैः प्रतिपादिता ॥ ११ ॥ जनन्या सह ते सर्वे बुद्धवा दीक्षामथादधुः । संप्राप्ते हि तरण्डे कः पाथोधिं न विलंघयेत् ॥ १२ ॥ लक्षणादिमहाशास्त्राभ्यासात् ते कोविदाधिपाः । अभूवन भूपरिख्याताः प्रज्ञायाः किं हि दुष्करम् ।।१३।। 15 पूर्वर्षिभिस्तथा ज्ञानप्रवादाभिधपञ्चमात् । नयचक्रमहाग्रन्थः पूर्वाञ्चके तमोहरः ॥ १४ ॥ विश्रामरूपास्तिष्ठन्ति तत्रापि द्वादशारकाः । तेषामारम्भपर्यन्ते क्रियते चैत्यपूजनम् ॥ १५ ॥ किंचित्पूर्वगतत्वाच्च नयचक्रं विनाऽपरम् । .
पाठिता गुरुभिः सर्व कल्याणीमतयोऽभवत् (न्) ॥ १६ ॥-त्रिभिर्विशेषकम् । एप मल्लो महाप्राज्ञस्तेजसा हीरकोपमः । उन्मोच्य पुस्तकं वाल्यात् स स्वयं वाचयिष्यति ॥ १७ ॥ 20 तत्तस्योपद्रवेऽस्माकमनुतापोऽतिदुस्तरः । प्रत्यक्षं तजनन्यास्तजगदे गुरुणा च सः ॥ १८ ॥ वत्सेदं पुस्तकं पूर्व निषिद्ध मा विमोचयेः । निषिध्येति' विजदुस्ते तीर्थयात्रां चिकीर्षवः ॥ १९ ॥ मातुरप्यसमक्षं स पुस्तकं वारितद्विषन् । उन्मोच्य प्रथमे पत्रे आर्यामेनामवाचयत् ॥ २० ॥
तथा हिविधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकमवोचत् ।
जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥ २१ ॥ अर्थ चिन्तयतोऽस्याश्च पुस्तकं श्रुतदेवता । पत्रं चाच्छेदयामास दुरन्ता गुरुगीःक्षतिः ॥ २२ ॥ इतिकर्तव्यतामूढो मल्लश्चिल्लत्वमासजत् । अरोदीच्छैशवस्थित्या किं बलं दैवतैः सह ॥ २३ ॥ पृष्टः किमिति मात्राह मद्त्तात् पुस्तकं ययौ । संघो विषादमापेदे ज्ञात्वा तत्तेन निर्मितम् ।। २४ ॥ आत्मनः स्खलितं साधु समारचयते' स्वयम् । विचार्येति सुधीर्मल्ल आरानोत् श्रुतदेवताम् ।। २५ ॥ 30 गिरिखण्डलनामास्ति पर्वतस्तद्हान्तरे । रूक्षनिष्पावभोक्ता स 'षष्ठपारणकेऽभवत् ॥ २६ ॥
25
1N निबिडाध्माय प्रवृत्तं। 2 C तत्राच्युतश्रियः। 3A धान्यदानाप्ति। 4 N जिनयशो 1 5 N निषिद्धेति । 6N उन्मायं । 7 BN समाचरयते । 8N षष्ठः पार।