________________
७६
420
प्रभावकचरिते इत्थं श्रीहरिभद्रसूरिसुगुरोश्चित्रं चरित्राद्भुतम् ___ स्मृत्वा विस्मयकारणं पटुतरमज्ञालहृद्यं वुधाः । माक्प्राथमकल्पिकावलिधियां जीवातुपाथेयवत्
शृण्वन्तु प्रकटं पठन्तु जयताच्चाचन्द्रसूर्यस्थिति ॥ २२२ ।। श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा.
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीहारिभद्री कथा
श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गोऽयमष्टाधिकः ॥ २२३ ॥ पुरुषोत्तम परमेष्ठिन् गिरीश गणनाथ विबुधवृन्दपते । प्रद्युम्न ब्रह्मरते सुमनोमय किमसि नहि तपनः ॥ २२४ ॥
॥ इति हरिभद्रसूरिप्रबन्धः* ॥ ॥ ग्रन्थ ३५४ अ० ३ । उभयं २०४३ अ० ३ ॥
1B N पूज्यं । * B आदर्श एवोपलभ्यते प्रबन्धसमाप्तिसूचिका पंक्तिरेषा।