________________
419
९. हरिभद्रसूरिचरितम् ।
६७, प्रकरणनिकरस्य विस्तरार्थं' हृदयविबाधक' चिन्तयाभिचान्तः । अणुतरजिनवासनं स कार्पासिक इति नामकमैक्षताथ भव्यम् ॥ २०७ ॥ शुभशकुनवशात् स्वकीयशास्त्रप्रसरणकारणमेष तं व्यसृक्षत् । तत इह विरलं च भारतादिश्रवणस तृष्णमुवाच हृद्यविद्यः ॥ २०८ ॥ तथा हि
एवं लोइयकव्वं गद्धहलिंडं व' बाहिरे महं' । अन्तो फोडिजंतं तुसवुसभुसमीसियं सव्वं ॥ २०९ ॥ अवददथ वणिग् विवेचयस्व प्रकटमिदं स ततो जगाद सूरिः । 'अनृतभरभृतेष्वहो जनानामितिहासेषु यथा तथा प्रतीतिः (१) ॥ २२० ॥ इति विशकलनाय मूढतायाः कितवकथानकपञ्चकं तदुक्तम् । विषधरवति' मंत्रवत्' कुमिध्याग्रहविषविस्तरसंहृतिप्रवीणम् ॥ २११ ॥ श्रवणत इह तस्य जैनधर्मे प्रकटमतिर्बुबुधे ततो जगाद । वितरणमुख एष जैनधर्मो द्रविणमृते स विधीयते कथं नु ॥ २१२ ॥ गुरुरथ समुवाच धर्मकृत्याद् द्रविणभरो भविता तब प्रभूतः । अवददथ स चेदिदं तदाऽहं सपरिजनः प्रभुगीर्विधायकः स्याम् ॥ २९३ ॥ वदति गुरुरथ त्वमेकचित्तः शृणु बहिरद्यदिनात् तृतीयघस्रे । परविषयवणिज्यकार कौघः' स्फुटमिह वस्तुनिधानमेष्यतीति ।। २१४ ॥ तदुप तव गतस्य "वस्तुजातं तदथ समोद्धृतितः समर्धमाध्यम् । गुरुतरममुतो धनं च भावि व्यवहरणात् सुकृतोदयेन भूना ॥ २१५ ॥ विहितमिह मया हि शास्त्रवृन्दं ननु भवता भुवि पुस्तकेषु लेख्यम् । तदनु यतिजनस्य ढौकनीयं प्रसरति सर्वजने यथा तदुचैः ॥ २१६ ॥ सुकृति "जन शिरोमणिस्ततो " ऽसाविति वचनं विदधे गुरोरलङ्घयम् । तदनु च तदिदं भवार्णवस्य प्रतरणहेतुतरीसमं प्रवृत्तम् ॥ २१७ ॥ अथ च चतुरशीतिमेकपीठे जिनसदनानि महालयानि तत्र । अपरजनमपि प्रबोध्य सूरिः सुमतिरचीकरदुश्चतोरणानि ॥ २९८ ॥ चिरलिखितविशीर्णवर्णभग्नप्रविवरपत्रसमूहपुस्तकस्थम् ।
कुशल मतिरिहोद्दधार जैनोपनिषदिकं स महानिशीथशास्त्रम् ॥ २१९ ॥ श्रुतपरिचयतो निजायुरन्तं सुपरिकलय्य गुरुक्रमागतोऽसौ ।
गणविषयनिराश" तोत्थचेतः कदनविरागविशेषसंभृताङ्गः ॥ २२० ॥ अनशनमनघं विधाय निर्यामकवरविस्मृतहार्दभूरिबाधः । त्रिदशवन इव स्थितः समाधौ त्रिदिवमसौ समवापदायुरन्ते ॥ २२१ ॥
७५
1 C विस्तरायें। 2 C विबोधक 3 BN4N सिद्धं । 5 A अमृतभर। 9BN विषधर इति । 7 N मंत्रबत्तु । 8 N 'कारकोऽथ 6 CB वन 10 C व 11 AC सुकृत । 12 C °स्तथाऽसौ । 13 C निराश्रितोत्थ° ।
5
10
15
20
25
30