________________
417
९. हरिभद्रसूरिचरितम् ।
जिनशिरसि पदप्रदानपापाभ्युपगमरूपनिभेऽप्यमुक्तसत्त्वौ ॥ १७५ ॥ प्रतिकृतमिह तत्कृते दधानौ झटिति 'च तेन हतौ पलायमानौ । नयपथपथिको महामुनी यत्तत्प्रति कृतिरस्ति तस्य दुष्कृतस्य ॥ १७६ ॥ तत इति समुपेक्षितो मया यद्विलयमवाप निजैनसैव तस्मात् । विदधति ननु येऽस्य' पक्षमुञ्चेर्ननु मम तेऽपि सदा ह्युपेक्षणीयाः ॥ १७७ ॥ इति शुचमपहाय यूयमेते निजनिजभूमिषु गच्छताद्य धीराः । दुरितभरमहं हि वो हरिष्ये निजसन्तानसमेषु को हि मन्युः ॥ १७८ ।। इति वचनमुदीये सा तिरोधात् निजनिजदेशगणं ययुश्च तेऽध । अपरतरपुरेषु' बौद्धवृद्धा उपशममापुरितिश्रुतप्रवृत्त्या ।। १७९ ।। इह किल कथयन्ति केचिदित्थं गुरुतरमबजप'प्रभावतोऽत्र ।
सुगतमतबुधान् विकृष्य तप्ते ननु हरिभद्रविभुर्जुहाव तैले ॥ १८ ॥ ६६. अथ जिनभटसूरिरत्र कोपाद्भुतमिह शिष्यजने निजे निशम्य ।
उपशमनविधौ प्रवृत्तिमाधादिह हरिभद्रमुनीश्वरस्य तस्य ॥ १८१ ॥ मृदुवचनविधिं च शिक्षयित्वा यतियुगलं प्रजिघाय तत्करे च । क्रुध उपशमनाय तस्य गाथात्रयमिह समरदिनेशवृत्तबीजम् ॥ १८२ ॥ प्रययतुरथ तेऽपि (तौ हि) तस्य राज्ञो नगरमिदं मिलितौ च तस्य सूरेः । वच इह कथयांबभूवतुस्तद् गुरुभिरमुं प्रति यनिदिष्ट मिष्टम् ।। १८३ ॥ प्रतिघगुरुतरोर्भवान् फलोदाहरणमिमा अवधारयस्व गाथाः । इति किल वदतोस्तयोः स भक्त्या गुरुलिखिताः समवाचयत् ततस्ताः ॥ १८४ ॥
तथा हिगुणसेण-अग्गिसम्मा सीहाणंदा य तह पिआपुत्ता । सिहि-जालिणि माइ-सुआ धण-धणसिरिमो य पइ-भज्जा ॥ १८५ ॥ जय-विजया य सहोअर धरणो लच्छी अ तह पई भजा। सेण-विसेणा पित्तिय उत्ता जम्मम्मि सत्तमए ॥ १८६ ॥ गुणचन्द-वाणमन्तर समराइच-गिरिसेण पाणो अ। एगस्स तओ मोक्खोऽणन्तो अन्नस्स संसारो ॥१८७॥ इति चतुरमतिय॑मृक्षदेवं हृदि हरिभद्रविभस्तदेतदीहक । अपि वनमुनिपारणस्य भङ्गे भवनवकेऽप्यनुवर्तते स्म वैरम् ॥ १८८॥ पुनरिह मयका तु कोपदावानलबहलार्चिरुदस्तचेतनेन । दशबलमतसङ्गिनः प्रपश्चं विरचयता" विनिबर्हिताश्च भूम्नः"।। १८९ ।। अतिविरतचिरप्ररूढमिथ्याप्रहसमयैरिव विप्रलब्धचेताः । अपि जिनमतबोधमाकलय्यासुकृतवशेन तमःप्रवेशमाधाम ॥ १९ ॥
1N झटितिरनेन । 2A BN प्रकृतिकृति'; Cप्रकृतिरस्ति। 3 BN यस्य 4 A ते च। 5N'तरपरेषु । 60 बौदा। 7N'जय'। 8 A अपि च मुनि। 9N मयकानुकोप। 10 AN विरचयिता। 11 AC भूना; B भूनाः।
प्र.१०