________________
प्रभावकचरिते
416
विबुधपतिरचिन्तयत् तथा चासौ कपमहमस्य कृते स्मरामि ताराम् । अथ च किमनया स्मृताऽपि पाऽसौ जितमदरिव्रजघातिनी न सद्यः ।। १५९ ।। इति स च परिचिन्त्य वादसंसद्युपहरिभद्रविशारदं समेत्य । अवददिदमनित्यमेव सर्ष सदिति वचः परिसंस्कृतं यदेतत् ।। १६० ॥ इह भवति च पक्ष एव हेतुर्जलधरवन्ननु सन्ति चात्र भावाः । निगदित इति मूलपक्षजाते, पदति ततः प्रतिवाद्यनूद्य सम्यक् ।। १६१ ॥ यदि सकलमिदं विनश्वरं तत् स्मरणविचारणचारिमा कथं स्यात् । तदिदमिह पुरावलोकितं यत् कथमियमित्यनुसंहतिर्घटेत ॥ १६२ ।। वदति स मतिसन्ततिः स्म तुल्या भवति सदैव सनातना मते नः । बलमिदमनुसंहतेश्च तस्या व्यवहरणं च तथैव वर्तते नः ॥ १६३ ।। अनुवदति मुदा स्म जैनविद्वानिह मतिसन्ततिरप्रणाशिनी चेत् । सदिति सुविदितैव तत धुवत्वानुमतिरिदं तव चात्मवाविरुद्धम् ॥ १६४ ॥ । न विबुधकमनीयमेतदुच्चैः स्खसमयमूढनतिर्भवान् यदिच्छुः । ननु सकलविनश्वरत्वसन्धां परिहर तच्चिस्कालतो बिलमाम् ॥ १६५ ॥ इति वचननिरुत्तरीकृतोऽसौ सुगतमतप्रभुराचचार मौनम् । जित इति विदिते 'जनैर्निपेते द्रुततरमेष सुतप्ततैलकुण्डे ।। १६६ ।। अथ कलकल उद्भभूव तेषां दशबलविद्वदरीतिमृत्युभावात् । इति भवदपमानभारभुमा भयवरला अनशनमी निरीशाः ॥ १६७ ॥ अथ विशदविशारदस्तदीयों वदनमतिः किल तद्वदेक एकः । समगत च' तथैव पञ्चषास्ते निधनमवापुरनेन निर्जिताश्च ॥ १६८ ॥ दशबलमत'शासमाधिदेवी खरवचनैरुपलम्भिताऽथ सा तैः । प्रतिघवशविसर्पिदर्पभङ्गै रणकदिनेषु सुरस्मृतेहि कालः ॥ १६९ ॥ ननु शृणु कटपूतनेऽत्र यस्त्वामविरतमर्चयिता सुधी' नरेन्द्रः । कुमरणविधिना मुतोऽधुना तन्ननु भवती क गतासि हन्त तारे!॥ १७ ॥ मलयजघनसारकुडमादि-प्रकृतिविलेपनधूपसारभोगैः । सुरभिकुसुमदामभिश्व सम्यग् ननु तव दृषद इव व्यधायि पूजा ॥ १७१ ॥ दृढतरपरिपूजिता भवादृग् विधुरतरावसरेऽपि सन्निधानम् । यदि न वितनुते ततः स्वदेहे स किमु नहि क्रियते सुवस्तुभोगः ॥ १७२ ॥ सविधतरभुवि स्थिता च तारा सुकरुणमानसवासना हमीषु । अनुचितमपि जल्पतो निशम्याप्रतिघमना मृदुवागिदं जगाद ।। १७३ ॥ अतिशयशुचि(च?)माप्य यद्वराका असदृशमप्यनुवादिनो भवन्तः । कुवचनमपि' नो मयाऽत्र गण्यं मम वच एकमिदं निशम्यतां च ॥ १७४ ॥ अतिपरतरदेशतः समेतौ परसमयाधिगमाय सङ्गतौ च ।
__ 1 BN जिनैः। 2N °गतवत्तथैव। 3N मति। 4 A अननु शृणु; B अनुशृणु; C तनुश्णु। 5 N मुधा । 6Cगतास्ति । 7 A°मधि ।