________________
415
९. हरिभद्रसूरिचरितम् । सुगतगुरुमथ प्रणम्य तत्रावददिति भूमिपतिः स सूरपालः। स्फुरिततनुमिवेह भारतीं त्वामिति किल विज्ञपयत्यनल्पभक्तिः ॥ १४३ ॥ इह मम पुरमाजगाम चैको बुध इह बुद्धमताभिजातिरूपः' । भवति च भुवनत्रयप्रसिद्धे प्रतपति किं नु स एष वादिशब्दः ॥ १४४ ॥ इदमिह महते त्रपाभराय प्रभवति तत् क्रियते तथा 'यथा सः। निधनमविजयः स्वयं स यायात् कुरुतेऽन्योऽपि यथा न कश्चिदित्थम् ।। १४५ ॥ दशबलमतनायकः स सानप्रतिघवशो वदति स्म तं प्रमोदात् । इह जगति समस्तदेशनानाविबुधगणस्तमहं तिरश्चकार ॥ १४६ ।। जिनसमयविशारदोऽपि कश्चिन्नवपठितो भविताऽत्र वावदूकः । वचनमदमहं ततो विनेष्ये गहनविकल्पसमूहकल्पनाभिः ॥ १४७ ॥ स्वयमिह निधने 'कृतप्रतिज्ञः स किमु भविष्यति तद्वद त्वमेव । पटुवच इति जल्पति स्म दूतः प्रभुपुरतो मम गीः प्रवर्त्तते किम् ॥ १४८॥ तव पदकमलप्रसादतो वा किमिव न मे शुभमद्भुतं भविष्यत् । मतिरिति तु मम प्रकाशते'ऽसौ परमिह "सुप्रभुणा विचार्य कार्यम् ॥ १४९ ॥ लिखत' वच इदं पणे जितो यः स विशतु तप्तवरिष्ठतैलकुण्डे । इति भवतु स्ववीप्सया प्रशंसामिह विधेऽस्य गुरुर्विचारहृष्टः ॥ १५०॥ विपुलमतिरथ प्रगल्भदूतः पुनरपि वाचमुवाच दायहेतोः । प्रभुचरणयुगं तथापि धाष्टोत् पुनरपि विज्ञपयामि किश्चिदत्र ॥ १५१ ॥ शृणुत वसुमती रत्नगर्भा भवति कदाचन कोऽपि तत्र विद्वान् । अतिशयितमतिर्यतो जिनानां ननु भवतामवमानना हि माऽभूत् ॥ १५२ ॥ असदिह परिकल्पनं ममैतद् गगनतले कुसुमोद्गमेन तुल्यम् । जयिषु" किल भवत्सु यत्सनाथा" वयमिह तत्तु दृढं विचारणीयम् ॥ १५३ ।। गुरुरवददसौ भयं किमेतद् भवति तथा भ्रम एव कश्च" फल्गुः । अपि मयि चिरसेवितेऽपि यद्वः स्फुरति परेण विजेयताभिशङ्का ।। १५४ ॥ क इव मम पुरः स कोऽपि विद्वाननधिगतवपरप्रमाणभूमिः । मदगदमवमोचये न चेत्तं तदहमहो न निजं वहामि नाम ॥ १५५ ।। स्वनृपतिपुरतः प्रशाधि वाचं मम विनियंत्रितवादिपौरुषस्य । वयमिह परवादिलाभतुष्टा अनुपदमेव समागमाम ते यत् ॥ १५६ ॥ वचनमिति निशम्य तस्य दूतो मुदितमनाः पुरमाययौ निजं सः । इति सुविहितबौद्धविप्रलम्भान्नृपतिमवर्द्धयदत्र सूरपालम् ॥ १५७ ॥ त्रिचतुरदिवसान्तरेण सोऽपि प्रभुरिह बौद्धमतस्य तत्र चायात् । अतिपरिवृढसेव्यपादपद्मो व्यधित स पूर्वपणेन वादमुद्राम् ॥ १५८ ॥
1A B °भियातिरूपः। 2 B किमिति; C किं स । 8 A यथा तथा। 4 AC निधनकृत। 5A B प्रकाशतो। 6N तु प्रभु 17 A लिखित । 8 A °मतीह रत्न 19N हिरण्यगर्भा। 10 A जय । 11 A सनाथो। 12 B N कस्य ।