________________
प्रभावकचरिते
414
विनयमथ शमं स्मरामि किं वा गुरुपदसेवनमतं किमत्र । नहि मम सहशैस्तु मन्दभाग्यैः परिचरणं ननु तादृशां विलोक्यम् ॥ १२६ ॥ मुखकृतकवलैर्विवृद्धदेही चटकशिशू इव यावजातपक्षौ । अवसर इह तौ सपक्षताया' भृशमतिगम्य दृशोः पथं व्यतीतौ ।। १२७ ।। कलुषकुलनिवास एष देहः सुचरितकक्षदवानलार्चिरुपः । इह हि किमधुना प्रधार्यतेऽसौ विरहमरेऽपि 'सुशिक्षयोरवाप्ते' ।। १२८ ।। विनिहततमनिर्वृतिप्रकारां कमिव विशेषमवाप्नुमत्र धाऱ्याः । सुललितवचनौ विनेयवर्यावसव इमौ हि विना कदर्यधुर्याः ॥ १२९ ॥ इति विमृशत एव सौगतानामुपरि महः समुदैनिजान्वयस्थम् । सुविहितपरिकर्मणाऽपि साध्यं न सहजमाभिजनं महत्तमेऽपि ॥ १३० ॥ अवददथ स सौगताः कृतास्ते परिभवपूर्णहृदो गृहस्थितेन । अतिविनयविनेयहिंसनेनाद्भुतहतचित्तनिवृत्तिसापराधाः ॥ १३१ ॥ श्रुतविहितनयेऽपि युक्तमुक्तं सकलबलेन निवारणं रिपूणाम् । "परभवगतिरस्य निर्मला नो य इह सशल्यमना लभेत मृत्युम् ।। १३२ ॥ इति जिनपतिशासनेऽपि सूक्तं गुरुतरदोषमनुद्भुतं हि शल्यम् । सुगतमतभृतो निबर्हणीयाः स्वसृसुतनिर्मथनोत्थरोषपोषात् ॥ १३३ ॥-विशेषकम् । इति मतिमति चेतसि प्रकामं गुरुमभिपृच्छय ययौ विना सहायम् । हदि विगलितसंयमानुकम्पो नगरमवाप च भूमिपस्य तस्य ।। १३४ ॥ द्रुततरमभिगम्य पार्श्वमस्य प्रकटतरीकृतजैनलिङ्गरूपः । वदति च हरिभद्रसूरिरेवं जिनसमयप्रवराशिषाभिनन्ध ॥ १३५ ॥ शरणसमितवज्रपञ्जर ! त्वं शृणु मम वाक्यमशक्यसत्त्वभङ्ग!। इह हि मम विनेय उजिजीवे स परमहंस इति त्वया प्रसिद्धः ॥ १३६ ।। किमिव न तव साहसं प्रशस्यं क्षितिप! शरण्यकृते हि लक्ष्य(क्ष)संख्यम् । बलमवगणितं तदेतदभ्युन्नतिकरमूर्जितमस्ति नापरस्य ॥ १३७ ।। निरगममिह सांयुगीनवृत्तिः कृतिजनरीतित उन्नतप्रमाणः । अतिशयनिभनिष्टवाक्प्रबन्धान सुगतमतस्थितकोविदान जिगीषुः ॥ १३८ । अवददथ स सूरपालभूपो मम तव चापि विजेयतापदे ते। 'छलविवदननिष्ठिता अजेयाः शलभगणा इव ते ह्यमी बहुत्वात् ।। १३९ ।। परमिह कमपि प्रपश्चमयं ननु विदधामि यथा भवद्विपक्षः । स्वयमपि विलयं प्रयाति येन प्रतिकूलं वचनं तु मे न गण्यम् ।। १४० ।। अवहितिपर वाचमेककां मे शृणु तव काचिदजेयशक्तिरस्ति । अवददथ च को हि मां विजेता वहति सुरी यदुदन्तमम्बिकाख्या ।। १४१ ।। वचनमिति निशम्य तस्य भूपः सुगतपुरे प्रजिघाय दूतमेषः । अपि स लघु जगाम तत्र दूतो वचनविचक्षण आदृतप्रपश्चः ॥ १४२ ॥
1A समक्षताया। 2 A शिशुक्षयो। 3 COरवातो। 4 A परमभगवति। 5 B बल°। 6 A °निष्टता।