________________
413
९. हरिभद्रसूरिचरितम् । इति समुचितमुत्तरं विधायापरदिवसे विदधौ सुरीनिदेशम् । प्रतिवदितरि संश्रिते च मौनं स जवनिकांचलमूर्द्ध'माततान ॥ ११० ॥ कलशमथ चकार पादपातैर्विशकलमाश्रितवैपरीत्यमेषः । अवदथ सदम्भवादमुद्राब्रुवमिह कृष्टिजनाधमा भवन्तः ॥ १११ ॥ वधकृतमतयोऽस्य ते ह्यमित्राः समभिहिता' ननु तेन भूमिपेन । नयविजयमयः पराय (य॑ ? )वृत्तः किमु वधमर्हति साधुलब्धवर्णः॥ ११२ ॥ अथ कुनयमपीममातनुध्वं यदि न सहेऽहमिदं निशम्यतां तत् । रणभुवि परिभूय मां ग्रहीता खलु य इमं स तु लात्वपातुकश्रीः ॥ ११३ ॥ तदनु नयनसंज्ञयाऽथ विद्वान् ननु समकेति पलायनाय तेन । लघु लघु स पलायनं च चक्रे क इव न नश्यति मृत्युभीविहस्तः ॥ ११४ ॥ द्रुतचरणगतैर्बहिः प्रगच्छन् स च निर्णेजकमेकमालुलोके। तुरगिषु सविधागतेष्ववादीत् तमिह व्रज त्वमिहाययौ प्रपातः ॥ ११५ ॥ स्वमतिविभवतः प्रणाशितेऽस्मिन् वसनविशोधनमादधत् तथासौ । तरलतुरगिणा च जल्पितो यन्मनुजोऽनेन पथा जगाम नैकः ।। ११६ ॥ रजक इह स तेन दर्शितोऽस्य त्वरिततरः स च शीघ्रमेव तेन । निजभटनिवहे समार्पि धृत्वा प्रतिववले' च बलं तदीयवाक्यात् ॥ ११७ ॥ निजमतिबलतस्ततः प्रकाशं विभयमनाश्चलितोऽभिचित्रकूटम् । अभिसमगत तद्दिनैः' कियद्भिर्गुरुचरणाम्बुरुहं समागमोत्कः ॥ ११८ ।। इतर इति निजेशकार्यसिद्ध्या नृपतिममुं किल सांत्वयांबभूवुः। अणुतरविषये दृढं सहायं परिहरते हि क उग्रपौरुषोऽपि ॥ ११९ ॥ अथ निजगुरुसंगमामृतेन प्लुतकरणः शिरसा प्रणम्य पादौ । दृढतरपरिरब्ध एष तैश्च प्रविगलदश्रुजलो जगाद सद्यः॥ १२०॥ गुरुजनवचसां स्मरामि तेषां परतरदेशगतौ हि यैर्निषिद्धौ । निशमयत विभो! प्रबन्धमेनं कुविनयशिष्यजनास्यतः प्रवृत्तम् ।। १२१ ॥ इति चरितमसौ जगाद यावनिजगुरुबन्धुपरांसुतावसानम् ।
अथ निगदत एव हृद्विभेदः" समजनि जीवहरो बली हि मोहः ॥ १२२ ।। ६५. विमृशति हरिभद्रसूरिरीदृक् किमु मम संकटमद्भुतं प्रवृत्तम् ।
निरुपचरित"वीतरागभक्तरुदितमिदं निरपत्यतामनस्यम् ॥ १२३ ॥ विमलतरकुलोद्भवौ विनीतौ यमनियमोद्यमसंगतौ प्रवीणौ ।
मतविजयप्रकाशपंडापरिमलशोभितविद्वदर्चिताही ॥ १२४ ।। अपि परतरदेशसंस्थशास्त्राधिगमरसेन गतौ च विप्रकृष्टम् । मदसुकृतवशेन जीवितान्तं ययतुरुभावपि कर्म धिक् दुरन्तम् ! ।। १२५ ॥
1A निवेशं। 2 BN मूर्ध्नि। 8 AC समभिहता। 4 A पातुकः श्रीः। 5 N प्रतिवचले। 6A प्रवाश्यं । 7N'समगमदिनः। 8 N रुहां। 9 समागमः कः। 10 N विमेदं। 11 N निरुपम; A निरुपचित । 'आमनस्य प्रगाढं दुःखं' इति टिप्पणी।