________________
5
10
15
20
25
६८
30
प्रभावकचरिते
अतिविपुलतया शिलीमुखानां तितउरिवाजनि तस्य विग्रहश्च । अपतदथ स वंद्यरक्त उर्व्यामहितनरैरभवत् ततः परासुः ॥ ९४ ॥ अवरज इह 'मोहतो मुञ्चन् सविधममुष्य कृपार्द्रमर्त्यवाक्यात् । त्वरिततरपदप्रचारवृत्त्याऽगमदवनीपतिसूरपालपार्श्वम् ॥ ९५ ॥ शरणमिह ययौ च तस्य धीमान् तदनुपदं रिपवः परः सहस्राः । अवनिपतिमवाप्य चैनमूचुः प्रवितर नः प्रतिपन्थिनं समेतम् ॥ ९६ ॥ अवददथ स को बलेन नेता मम भुजपञ्जरवर्तिनं किलैनम् । अनयिनमपि नार्पयाम्यमुं तत् किमुत कलाकलितं नयैकनिष्ठम् ॥ ९७ ॥ सुगतमतभटास्तथाऽभ्यधुस्तं परतरदेशनरस्य हेतवे त्वम् । धनकनकसमृद्धराज्यराष्ट्रं गमयसि हास्मदधीशकोपनात् किम् ॥ ९८ ॥ अवददिह स चोत्तरं गरीयः पुरुषगणैर्मम यद्वतं व्यधायि । मरणमथ च जीवितं हि भूयात् नहि शरणागतरक्षणं त्यजामि ।। ९९ ।। इतरदिह दधामि चैकमेष प्रकटमतिर्विदित' प्रमाणशास्त्रः ।
तत इममभिभूय वादरीत्योचितमिह धत्त पराजये जये वा ॥ १०० ॥ अथ वचनविचक्षणः स तेषामधिपतिराह वचस्त्विदं प्रियं नः । परमिह वदनं न दृश्यमस्य क्रमयुगलं सुगतस्य मूर्ध्नि योदात् ॥ १०१ ॥ तदनु च यदि शक्तिरस्ति तस्यान्तरिततरः प्रतिसीरयाशु हेतून् ।
यदि जयति स या कौशलात् तन्नियतमसौ विजितस्तु वध्य एव ॥ १०२ ॥ अथ घटमुखवादिनी रहःस्था वदति तथागतशासनाधिदेवी । स्वयमिह हरिभद्रसूरिशिष्यः पुनरनयोर्न बभूव दृष्टिमेलः ॥ १०३ ॥ 'व्यमृशदथ स च' च्छलैकनिष्ठाः सुगतमते प्रभवन्ति सूरयोऽपि । अवितथमिह नो घटेत चैतत् त्रुटति वचो न ममापि यत्पुरस्तात् ॥ १०४ ॥ अथ बहुदिनवादतो विषण्णः स परमहंसकृती विषादमाधात्' । विभवति' गुरुसंकटे विचित्या निजगणशासनदेवता किलाम्बा ।। १०५ ॥ स्मृतिवशत इयं तदा 'समायाज्जिनमतरक्षणनित्यलब्धलक्षा | वदति च शृणु वत्स ! मुक्तिमस्माद्दुरितभराद् गुरुसत्वमूलभूमे ! ॥ १०६ ॥ सुगतमतसुरी समस्ति तारा वदति निरन्तरमत्रुटद्वचः सा । मनुज इह सुरैः समं विवादी क इव भवन्तमृते समृद्धसत्त्वम् ॥ १०७ ॥ प्रतिवद च तमद्य दंभवादिब्रुवमसमानकृतप्रतिश्रवं त्वम् ।
अनुवदनपुरःसरं प्रजल्प्यं भवति कथं तद्यते हि वादमुद्रा ॥ १०८ ॥ "छलमिदमधुनैव तद्विना स्यात् प्रकटतरं " तदतो जयस्तवैव ।
अवददथ स मेऽत्र कोऽन्य एवं जननि ! विना भवतीं करोति सारां ॥ १०९ ॥
1 AB मोहितो । 2B CN खम् । 3A नास्ति 'हि' । 4 BC विदितः । 7 A भागातू; B मादधान; C विषाद नध्यात् । 8 B विभयति । 9 N सभाया जिन
412
5 B विमृश°। 6 N स वत्सलैक° । 10 N बल° 11 BN बदतो ।